Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3280
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasyāstadvacanaṃ śrutvā hanūmān hariyūthapaḥ / (1.1) Par.?
duḥkhād duḥkhābhibhūtāyāḥ sāntvam uttaram abravīt // (1.2) Par.?
ahaṃ rāmasya saṃdeśād devi dūtastavāgataḥ / (2.1) Par.?
vaidehi kuśalī rāmastvāṃ ca kauśalam abravīt // (2.2) Par.?
yo brāhmam astraṃ vedāṃśca veda vedavidāṃ varaḥ / (3.1) Par.?
sa tvāṃ dāśarathī rāmo devi kauśalam abravīt // (3.2) Par.?
lakṣmaṇaśca mahātejā bhartuste 'nucaraḥ priyaḥ / (4.1) Par.?
kṛtavāñ śokasaṃtaptaḥ śirasā te 'bhivādanam // (4.2) Par.?
sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ / (5.1) Par.?
prītisaṃhṛṣṭasarvāṅgī hanūmantam athābravīt // (5.2) Par.?
kalyāṇī bata gātheyaṃ laukikī pratibhāti me / (6.1) Par.?
ehi jīvantamānando naraṃ varṣaśatād api // (6.2) Par.?
tayoḥ samāgame tasmin prītir utpāditādbhutā / (7.1) Par.?
paraspareṇa cālāpaṃ viśvastau tau pracakratuḥ // (7.2) Par.?
tasyāstadvacanaṃ śrutvā hanūmān hariyūthapaḥ / (8.1) Par.?
sītāyāḥ śokadīnāyāḥ samīpam upacakrame // (8.2) Par.?
yathā yathā samīpaṃ sa hanūmān upasarpati / (9.1) Par.?
tathā tathā rāvaṇaṃ sā taṃ sītā pariśaṅkate // (9.2) Par.?
aho dhig dhik kṛtam idaṃ kathitaṃ hi yad asya me / (10.1) Par.?
rūpāntaram upāgamya sa evāyaṃ hi rāvaṇaḥ // (10.2) Par.?
tām aśokasya śākhāṃ sā vimuktvā śokakarśitā / (11.1) Par.?
tasyām evānavadyāṅgī dharaṇyāṃ samupāviśat // (11.2) Par.?
avandata mahābāhustatastāṃ janakātmajām / (12.1) Par.?
sā cainaṃ bhayavitrastā bhūyo naivābhyudaikṣata // (12.2) Par.?
taṃ dṛṣṭvā vandamānaṃ tu sītā śaśinibhānanā / (13.1) Par.?
abravīd dīrgham ucchvasya vānaraṃ madhurasvarā // (13.2) Par.?
māyāṃ praviṣṭo māyāvī yadi tvaṃ rāvaṇaḥ svayam / (14.1) Par.?
utpādayasi me bhūyaḥ saṃtāpaṃ tanna śobhanam // (14.2) Par.?
svaṃ parityajya rūpaṃ yaḥ parivrājakarūpadhṛt / (15.1) Par.?
janasthāne mayā dṛṣṭastvaṃ sa evāsi rāvaṇaḥ // (15.2) Par.?
upavāsakṛśāṃ dīnāṃ kāmarūpa niśācara / (16.1) Par.?
saṃtāpayasi māṃ bhūyaḥ saṃtāpaṃ tanna śobhanam // (16.2) Par.?
yadi rāmasya dūtastvam āgato bhadram astu te / (17.1) Par.?
pṛcchāmi tvāṃ hariśreṣṭha priyā rāmakathā hi me // (17.2) Par.?
guṇān rāmasya kathaya priyasya mama vānara / (18.1) Par.?
cittaṃ harasi me saumya nadīkūlaṃ yathā rayaḥ // (18.2) Par.?
aho svapnasya sukhatā yāham evaṃ cirāhṛtā / (19.1) Par.?
preṣitaṃ nāma paśyāmi rāghaveṇa vanaukasam // (19.2) Par.?
svapne 'pi yadyahaṃ vīraṃ rāghavaṃ sahalakṣmaṇam / (20.1) Par.?
paśyeyaṃ nāvasīdeyaṃ svapno 'pi mama matsarī // (20.2) Par.?
nāhaṃ svapnam imaṃ manye svapne dṛṣṭvā hi vānaram / (21.1) Par.?
na śakyo 'bhyudayaḥ prāptuṃ prāptaścābhyudayo mama // (21.2) Par.?
kiṃ nu syāccittamoho 'yaṃ bhaved vātagatistviyam / (22.1) Par.?
unmādajo vikāro vā syād iyaṃ mṛgatṛṣṇikā // (22.2) Par.?
atha vā nāyam unmādo moho 'pyunmādalakṣmaṇaḥ / (23.1) Par.?
saṃbudhye cāham ātmānam imaṃ cāpi vanaukasam // (23.2) Par.?
ityevaṃ bahudhā sītā sampradhārya balābalam / (24.1) Par.?
rakṣasāṃ kāmarūpatvānmene taṃ rākṣasādhipam // (24.2) Par.?
etāṃ buddhiṃ tadā kṛtvā sītā sā tanumadhyamā / (25.1) Par.?
na prativyājahārātha vānaraṃ janakātmajā // (25.2) Par.?
sītāyāścintitaṃ buddhvā hanūmānmārutātmajaḥ / (26.1) Par.?
śrotrānukūlair vacanaistadā tāṃ saṃpraharṣayat // (26.2) Par.?
āditya iva tejasvī lokakāntaḥ śaśī yathā / (27.1) Par.?
rājā sarvasya lokasya devo vaiśravaṇo yathā // (27.2) Par.?
vikrameṇopapannaśca yathā viṣṇur mahāyaśāḥ / (28.1) Par.?
satyavādī madhuravāg devo vācaspatir yathā // (28.2) Par.?
rūpavān subhagaḥ śrīmān kandarpa iva mūrtimān / (29.1) Par.?
sthānakrodhaprahartā ca śreṣṭho loke mahārathaḥ / (29.2) Par.?
bāhucchāyām avaṣṭabdho yasya loko mahātmanaḥ // (29.3) Par.?
apakṛṣyāśramapadānmṛgarūpeṇa rāghavam / (30.1) Par.?
śūnye yenāpanītāsi tasya drakṣyasi yat phalam // (30.2) Par.?
nacirād rāvaṇaṃ saṃkhye yo vadhiṣyati vīryavān / (31.1) Par.?
roṣapramuktair iṣubhir jvaladbhir iva pāvakaiḥ // (31.2) Par.?
tenāhaṃ preṣito dūtastvatsakāśam ihāgataḥ / (32.1) Par.?
tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalam abravīt // (32.2) Par.?
lakṣmaṇaśca mahātejāḥ sumitrānandavardhanaḥ / (33.1) Par.?
abhivādya mahābāhuḥ so 'pi kauśalam abravīt // (33.2) Par.?
rāmasya ca sakhā devi sugrīvo nāma vānaraḥ / (34.1) Par.?
rājā vānaramukhyānāṃ sa tvāṃ kauśalam abravīt // (34.2) Par.?
nityaṃ smarati rāmastvāṃ sasugrīvaḥ salakṣmaṇaḥ / (35.1) Par.?
diṣṭyā jīvasi vaidehi rākṣasīvaśam āgatā // (35.2) Par.?
nacirād drakṣyase rāmaṃ lakṣmaṇaṃ ca mahāratham / (36.1) Par.?
madhye vānarakoṭīnāṃ sugrīvaṃ cāmitaujasam // (36.2) Par.?
ahaṃ sugrīvasacivo hanūmānnāma vānaraḥ / (37.1) Par.?
praviṣṭo nagarīṃ laṅkāṃ laṅghayitvā mahodadhim // (37.2) Par.?
kṛtvā mūrdhni padanyāsaṃ rāvaṇasya durātmanaḥ / (38.1) Par.?
tvāṃ draṣṭum upayāto 'haṃ samāśritya parākramam // (38.2) Par.?
nāham asmi tathā devi yathā mām avagacchasi / (39.1) Par.?
viśaṅkā tyajyatām eṣā śraddhatsva vadato mama // (39.2) Par.?
Duration=0.26532483100891 secs.