Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3512
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhyatām eva teṣāṃ tu tadā vānararakṣasām / (1.1) Par.?
ravir astaṃ gato rātriḥ pravṛttā prāṇahāriṇī // (1.2) Par.?
anyonyaṃ baddhavairāṇāṃ ghorāṇāṃ jayam icchatām / (2.1) Par.?
sampravṛttaṃ niśāyuddhaṃ tadā vāraṇarakṣasām // (2.2) Par.?
rākṣaso 'sīti harayo hariścāsīti rākṣasāḥ / (3.1) Par.?
anyonyaṃ samare jaghnustasmiṃstamasi dāruṇe // (3.2) Par.?
jahi dāraya caihīti kathaṃ vidravasīti ca / (4.1) Par.?
evaṃ sutumulaḥ śabdastasmiṃstamasi śuśruve // (4.2) Par.?
kālāḥ kāñcanasaṃnāhāstasmiṃstamasi rākṣasāḥ / (5.1) Par.?
samprādṛśyanta śailendrā dīptauṣadhivanā iva // (5.2) Par.?
tasmiṃstamasi duṣpāre rākṣasāḥ krodhamūrchitāḥ / (6.1) Par.?
paripetur mahāvegā bhakṣayantaḥ plavaṃgamān // (6.2) Par.?
te hayān kāñcanāpīḍān dhvajāṃścāgniśikhopamān / (7.1) Par.?
āplutya daśanaistīkṣṇair bhīmakopā vyadārayan // (7.2) Par.?
kuñjarān kuñjarārohān patākādhvajino rathān / (8.1) Par.?
cakarṣuśca dadaṃśuśca daśanaiḥ krodhamūrchitāḥ // (8.2) Par.?
lakṣmaṇaścāpi rāmaśca śarair āśīviṣopamaiḥ / (9.1) Par.?
dṛśyādṛśyāni rakṣāṃsi pravarāṇi nijaghnatuḥ // (9.2) Par.?
turaṃgakhuravidhvastaṃ rathanemisamuddhatam / (10.1) Par.?
rurodha karṇanetrāṇi yudhyatāṃ dharaṇīrajaḥ // (10.2) Par.?
vartamāne tathā ghore saṃgrāme lomaharṣaṇe / (11.1) Par.?
rudhirodā mahāvegā nadyastatra prasusruvuḥ // (11.2) Par.?
tato bherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaḥ / (12.1) Par.?
śaṅkhaveṇusvanonmiśraḥ saṃbabhūvādbhutopamaḥ // (12.2) Par.?
hatānāṃ stanamānānāṃ rākṣasānāṃ ca nisvanaḥ / (13.1) Par.?
śastrāṇāṃ vānarāṇāṃ ca saṃbabhūvātidāruṇaḥ // (13.2) Par.?
śastrapuṣpopahārā ca tatrāsīd yuddhamedinī / (14.1) Par.?
durjñeyā durniveśā ca śoṇitāsravakardamā // (14.2) Par.?
sā babhūva niśā ghorā harirākṣasahāriṇī / (15.1) Par.?
kālarātrīva bhūtānāṃ sarveṣāṃ duratikramā // (15.2) Par.?
tataste rākṣasāstatra tasmiṃstamasi dāruṇe / (16.1) Par.?
rāmam evābhyadhāvanta saṃhṛṣṭāḥ śaravṛṣṭibhiḥ // (16.2) Par.?
teṣām āpatatāṃ śabdaḥ kruddhānām abhigarjatām / (17.1) Par.?
udvarta iva saptānāṃ samudrāṇām abhūt svanaḥ // (17.2) Par.?
teṣāṃ rāmaḥ śaraiḥ ṣaḍbhiḥ ṣaḍ jaghāna niśācarān / (18.1) Par.?
nimeṣāntaramātreṇa śitair agniśikhopamaiḥ // (18.2) Par.?
yajñaśatruśca durdharṣo mahāpārśvamahodarau / (19.1) Par.?
vajradaṃṣṭro mahākāyastau cobhau śukasāraṇau // (19.2) Par.?
te tu rāmeṇa bāṇaughaiḥ sarvamarmasu tāḍitāḥ / (20.1) Par.?
yuddhād apasṛtāstatra sāvaśeṣāyuṣo 'bhavan // (20.2) Par.?
tataḥ kāñcanacitrāṅgaiḥ śarair agniśikhopamaiḥ / (21.1) Par.?
diśaścakāra vimalāḥ pradiśaśca mahābalaḥ // (21.2) Par.?
ye tvanye rākṣasā vīrā rāmasyābhimukhe sthitāḥ / (22.1) Par.?
te 'pi naṣṭāḥ samāsādya pataṃgā iva pāvakam // (22.2) Par.?
suvarṇapuṅkhair viśikhaiḥ saṃpatadbhiḥ sahasraśaḥ / (23.1) Par.?
babhūva rajanī citrā khadyotair iva śāradī // (23.2) Par.?
rākṣasānāṃ ca ninadair harīṇāṃ cāpi garjitaiḥ / (24.1) Par.?
sā babhūva niśā ghorā bhūyo ghoratarā tadā // (24.2) Par.?
tena śabdena mahatā pravṛddhena samantataḥ / (25.1) Par.?
trikūṭaḥ kandarākīrṇaḥ pravyāharad ivācalaḥ // (25.2) Par.?
golāṅgūlā mahākāyāstamasā tulyavarcasaḥ / (26.1) Par.?
sampariṣvajya bāhubhyāṃ bhakṣayan rajanīcarān // (26.2) Par.?
aṅgadastu raṇe śatruṃ nihantuṃ samupasthitaḥ / (27.1) Par.?
rāvaṇer nijaghānāśu sārathiṃ ca hayān api // (27.2) Par.?
indrajit tu rathaṃ tyaktvā hatāśvo hatasārathiḥ / (28.1) Par.?
aṅgadena mahāmāyastatraivāntaradhīyata // (28.2) Par.?
so 'ntardhānagataḥ pāpo rāvaṇiḥ raṇakarkaśaḥ / (29.1) Par.?
brahmadattavaro vīro rāvaṇiḥ krodhamūrchitaḥ / (29.2) Par.?
adṛśyo niśitān bāṇānmumocāśanivarcasaḥ // (29.3) Par.?
sa rāmaṃ lakṣmaṇaṃ caiva ghorair nāgamayaiḥ śaraiḥ / (30.1) Par.?
bibheda samare kruddhaḥ sarvagātreṣu rākṣasaḥ // (30.2) Par.?
Duration=0.17856407165527 secs.