Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4873
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatropaviṣṭaṃ rājānam upāsante vicakṣaṇāḥ / (1.1) Par.?
kathānāṃ bahurūpāṇāṃ hāsyakārāḥ samantataḥ // (1.2) Par.?
vijayo madhumattaśca kāśyapaḥ piṅgalaḥ kuśaḥ / (2.1) Par.?
surājiḥ kāliyo bhadro dantavakraḥ samāgadhaḥ // (2.2) Par.?
ete kathā bahuvidhāḥ parihāsasamanvitāḥ / (3.1) Par.?
kathayanti sma saṃhṛṣṭā rāghavasya mahātmanaḥ // (3.2) Par.?
tataḥ kathāyāṃ kasyāṃcid rāghavaḥ samabhāṣata / (4.1) Par.?
kāḥ kathā nagare bhadra vartante viṣayeṣu ca // (4.2) Par.?
mām āśritāni kānyāhuḥ paurajānapadā janāḥ / (5.1) Par.?
kiṃ ca sītāṃ samāśritya bharataṃ kiṃ nu lakṣmaṇam // (5.2) Par.?
kiṃ nu śatrughnam āśritya kaikeyīṃ mātaraṃ ca me / (6.1) Par.?
vaktavyatāṃ ca rājāno nave rājye vrajanti hi // (6.2) Par.?
evam ukte tu rāmeṇa bhadraḥ prāñjalir abravīt / (7.1) Par.?
sthitāḥ kathāḥ śubhā rājan vartante puravāsinām // (7.2) Par.?
ayaṃ tu vijayaḥ saumya daśagrīvavadhāśritaḥ / (8.1) Par.?
bhūyiṣṭhaṃ svapure pauraiḥ kathyate puruṣarṣabha // (8.2) Par.?
evam uktastu bhadreṇa rāghavo vākyam abravīt / (9.1) Par.?
kathayasva yathātathyaṃ sarvaṃ niravaśeṣataḥ // (9.2) Par.?
śubhāśubhāni vākyāni yānyāhuḥ puravāsinaḥ / (10.1) Par.?
śrutvedānīṃ śubhaṃ kuryāṃ na kuryām aśubhāni ca // (10.2) Par.?
kathayasva ca viśrabdho nirbhayo vigatajvaraḥ / (11.1) Par.?
kathayante yathā paurā janā janapadeṣu ca // (11.2) Par.?
rāghaveṇaivam uktastu bhadraḥ suruciraṃ vacaḥ / (12.1) Par.?
pratyuvāca mahābāhuṃ prāñjaliḥ susamāhitaḥ // (12.2) Par.?
śṛṇu rājan yathā paurāḥ kathayanti śubhāśubham / (13.1) Par.?
catvarāpaṇarathyāsu vaneṣūpavaneṣu ca // (13.2) Par.?
duṣkaraṃ kṛtavān rāmaḥ samudre setubandhanam / (14.1) Par.?
akṛtaṃ pūrvakaiḥ kaiścid devair api sadānavaiḥ // (14.2) Par.?
rāvaṇaśca durādharṣo hataḥ sabalavāhanaḥ / (15.1) Par.?
vānarāśca vaśaṃ nītā ṛkṣāśca saha rākṣasaiḥ // (15.2) Par.?
hatvā ca rāvaṇaṃ yuddhe sītām āhṛtya rāghavaḥ / (16.1) Par.?
amarṣaṃ pṛṣṭhataḥ kṛtvā svaveśma punar ānayat // (16.2) Par.?
kīdṛśaṃ hṛdaye tasya sītāsaṃbhogajaṃ sukham / (17.1) Par.?
aṅkam āropya hi purā rāvaṇena balāddhṛtām // (17.2) Par.?
laṅkām api punar nītām aśokavanikāṃ gatām / (18.1) Par.?
rakṣasāṃ vaśam āpannāṃ kathaṃ rāmo na kutsate // (18.2) Par.?
asmākam api dāreṣu sahanīyaṃ bhaviṣyati / (19.1) Par.?
yathā hi kurute rājā prajā tam anuvartate // (19.2) Par.?
evaṃ bahuvidhā vāco vadanti puravāsinaḥ / (20.1) Par.?
nagareṣu ca sarveṣu rājañjanapadeṣu ca // (20.2) Par.?
tasyaitad bhāṣitaṃ śrutvā rāghavaḥ paramārtavat / (21.1) Par.?
uvāca sarvān suhṛdaḥ katham etannivedyatām // (21.2) Par.?
sarve tu śirasā bhūmāvabhivādya praṇamya ca / (22.1) Par.?
pratyūcū rāghavaṃ dīnam evam etanna saṃśayaḥ // (22.2) Par.?
śrutvā tu vākyaṃ kākutsthaḥ sarveṣāṃ samudīritam / (23.1) Par.?
visarjayāmāsa tadā sarvāṃstāñśatrutāpanaḥ // (23.2) Par.?
Duration=0.13890790939331 secs.