Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4979
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato dvādaśame varṣe śatrughno rāmapālitām / (1.1) Par.?
ayodhyāṃ cakame gantum alpabhṛtyabalānugaḥ // (1.2) Par.?
mantriṇo balamukhyāṃśca nivartya ca purodhasaṃ / (2.1) Par.?
jagāma rathamukhyena hayayuktena bhāsvatā // (2.2) Par.?
sa gatvā gaṇitān vāsān saptāṣṭau raghunandanaḥ / (3.1) Par.?
ayodhyām agamat tūrṇaṃ rāghavotsukadarśanaḥ // (3.2) Par.?
sa praviśya purīṃ ramyāṃ śrīmān ikṣvākunandanaḥ / (4.1) Par.?
praviveśa mahābāhur yatra rāmo mahādyutiḥ // (4.2) Par.?
so 'bhivādya mahātmānaṃ jvalantam iva tejasā / (5.1) Par.?
uvāca prāñjalir bhūtvā rāmaṃ satyaparākramam // (5.2) Par.?
yad ājñaptaṃ mahārāja sarvaṃ tat kṛtavān aham / (6.1) Par.?
hataḥ sa lavaṇaḥ pāpaḥ purī sā ca niveśitā // (6.2) Par.?
dvādaśaṃ ca gataṃ varṣaṃ tvāṃ vinā raghunandana / (7.1) Par.?
notsaheyam ahaṃ vastuṃ tvayā virahito nṛpa // (7.2) Par.?
sa me prasādaṃ kākutstha kuruṣvāmitavikrama / (8.1) Par.?
mātṛhīno yathā vatsastvāṃ vinā pravasāmyaham // (8.2) Par.?
evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedam abravīt / (9.1) Par.?
mā viṣādaṃ kṛthā vīra naitat kṣatriyaceṣṭitam // (9.2) Par.?
nāvasīdanti rājāno vipravāseṣu rāghava / (10.1) Par.?
prajāśca paripālyā hi kṣatradharmeṇa rāghava // (10.2) Par.?
kāle kāle ca māṃ vīra ayodhyām avalokitum / (11.1) Par.?
āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava // (11.2) Par.?
mamāpi tvaṃ sudayitaḥ prāṇair api na saṃśayaḥ / (12.1) Par.?
avaśyaṃ karaṇīyaṃ ca rājyasya paripālanam // (12.2) Par.?
tasmāt tvaṃ vasa kākutstha pañcarātraṃ mayā saha / (13.1) Par.?
ūrdhvaṃ gantāsi madhurāṃ sabhṛtyabalavāhanaḥ // (13.2) Par.?
rāmasyaitad vacaḥ śrutvā dharmayuktaṃ mano'nugam / (14.1) Par.?
śatrughno dīnayā vācā bāḍham ityeva cābravīt // (14.2) Par.?
sa pañcarātraṃ kākutstho rāghavasya yathājñayā / (15.1) Par.?
uṣya tatra maheṣvāso gamanāyopacakrame // (15.2) Par.?
āmantrya tu mahātmānaṃ rāmaṃ satyaparākramam / (16.1) Par.?
bharataṃ lakṣmaṇaṃ caiva mahāratham upāruhat // (16.2) Par.?
dūraṃ tābhyām anugato lakṣmaṇena mahātmanā / (17.1) Par.?
bharatena ca śatrughno jagāmāśu purīṃ tadā // (17.2) Par.?
Duration=0.088354110717773 secs.