Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5031
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣer vacanam ājñāya rāmaḥ saṃdhyām upāsitum / (1.1) Par.?
upākrāmat saraḥ puṇyam apsarobhir niṣevitam // (1.2) Par.?
tatrodakam upaspṛśya saṃdhyām anvāsya paścimām / (2.1) Par.?
āśramaṃ prāviśad rāmaḥ kumbhayoner mahātmanaḥ // (2.2) Par.?
asyāgastyo bahuguṇaṃ phalamūlaṃ tathauṣadhīḥ / (3.1) Par.?
śākāni ca pavitrāṇi bhojanārtham akalpayat // (3.2) Par.?
sa bhuktavānnaraśreṣṭhastad annam amṛtopamam / (4.1) Par.?
prītaśca parituṣṭaśca tāṃ rātriṃ samupāvasat // (4.2) Par.?
prabhāte kālyam utthāya kṛtvāhnikam ariṃdamaḥ / (5.1) Par.?
ṛṣiṃ samabhicakrāma gamanāya raghūttamaḥ // (5.2) Par.?
abhivādyābravīd rāmo maharṣiṃ kumbhasaṃbhavam / (6.1) Par.?
āpṛcche tvāṃ gamiṣyāmi mām anujñātum arhasi // (6.2) Par.?
dhanyo 'smyanugṛhīto 'smi darśanena mahātmanaḥ / (7.1) Par.?
draṣṭuṃ caivāgamiṣyāmi pāvanārtham ihātmanaḥ // (7.2) Par.?
tathā vadati kākutsthe vākyam adbhutadarśanam / (8.1) Par.?
uvāca paramaprīto dharmanetrastapodhanaḥ // (8.2) Par.?
atyadbhutam idaṃ vākyaṃ tava rāma śubhākṣaram / (9.1) Par.?
pāvanaḥ sarvalokānāṃ tvam eva raghunandana // (9.2) Par.?
muhūrtam api rāma tvāṃ ye nu paśyanti kecana / (10.1) Par.?
pāvitāḥ svargabhūtāste pūjyante divi daivataiḥ // (10.2) Par.?
ye ca tvāṃ ghoracakṣurbhir īkṣante prāṇino bhuvi / (11.1) Par.?
hatāste yamadaṇḍena sadyo nirayagāminaḥ // (11.2) Par.?
gaccha cāriṣṭam avyagraḥ panthānam akutobhayam / (12.1) Par.?
praśādhi rājyaṃ dharmeṇa gatir hi jagato bhavān // (12.2) Par.?
evam uktastu muninā prāñjaliḥ pragraho nṛpaḥ / (13.1) Par.?
abhyavādayata prājñastam ṛṣiṃ puṇyaśīlinam // (13.2) Par.?
abhivādya muniśreṣṭhaṃ tāṃśca sarvāṃstapodhanān / (14.1) Par.?
adhyārohat tad avyagraḥ puṣpakaṃ hemabhūṣitam // (14.2) Par.?
taṃ prayāntaṃ munigaṇā āśīrvādaiḥ samantataḥ / (15.1) Par.?
apūjayanmahendrābhaṃ sahasrākṣam ivāmarāḥ // (15.2) Par.?
svasthaḥ sa dadṛśe rāmaḥ puṣpake hemabhūṣite / (16.1) Par.?
śaśī meghasamīpastho yathā jaladharāgame // (16.2) Par.?
tato 'rdhadivase prāpte pūjyamānastatastataḥ / (17.1) Par.?
ayodhyāṃ prāpya kākutstho vimānād avarohata // (17.2) Par.?
tato visṛjya ruciraṃ puṣpakaṃ kāmagāminam / (18.1) Par.?
kakṣyāntaravinikṣiptaṃ dvāḥsthaṃ rāmo 'bravīd vacaḥ // (18.2) Par.?
lakṣmaṇaṃ bharataṃ caiva gatvā tau laghuvikramau / (19.1) Par.?
mamāgamanam ākhyāya śabdāpaya ca māṃ ciram // (19.2) Par.?
Duration=0.070991039276123 secs.