UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5911
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tatreti śāstradṛḍhatādau // (1)
Par.?
tadvidyasaṃbhāṣā tacchāstrādhyāyinā saha saṃbhāṣaṇam // (2)
Par.?
kalyaḥ nīrogaḥ // (3)
Par.?
kṛtakṣaṇa iti ananyavyāpāratvenādhyayanāya kṛtakālaparigrahaḥ // (4)
Par.?
prātarvā utthāya upavyūṣaṃ vā utthāyeti yojanā // (5)
Par.?
upavyūṣamiti kiṃciccheṣāyāṃ rātrau // (6)
Par.?
manaḥpuraḥsarābhir iti ekāgramanaḥpraṇītābhiḥ // (7)
Par.?
svadoṣaparihāraparadoṣapramāṇārtham iti svakīyādhyayanadoṣaparihārārthaṃ parakīyādhyayanadoṣapramāṇārthaṃ parakīyādhyayanadoṣajñānārtham ityarthaḥ // (8) Par.?
pramīyate'neneti pramāṇaṃ jñānamātramīpsitam // (9)
Par.?
samyag buddhvārthatattvaṃ buddhvā cādhīyāno nirdoṣādhyayano bhavati samyagadhyayanajñānācca parasya sadoṣamadhyayanaṃ pratipadyate // (10)
Par.?
ityadhyayanavidhiriti upasaṃharaṇam // (11)
Par.?
yathoktena vidhinādhyayanaṃ kriyamāṇaṃ susaṃgṛhītaṃ bhavati // (12)
Par.?
dṛṣṭādṛṣṭasaṃpattyādhyayanakālavarjanaṃ vedādhyayane niṣiddhamevātrāpi tajjñeyamiti na viśeṣeṇoktam // (13)
Par.?
Duration=0.024281978607178 secs.