Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1554
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eka evetyādi // (1) Par.?
indriyārthānāmiti nirdhāraṇe ṣaṣṭhī // (2) Par.?
anyatamam iti ekam anyaśabdo hy ayamekavacanaḥ yathānyo dakṣiṇena gato 'nya uttareṇa eka ityarthaḥ tam appratyayaśca svārthikaḥ // (3) Par.?
jihvāvaiṣayikamiti jihvāgrāhyam // (4) Par.?
rasābhāvo'pi jihvayā gūhyate 'ta āha bhāvamiti // (5) Par.?
udakādananya iti rasodakayor ekatvakhyāpanārthaṃ pūrvapakṣatvād aduṣṭam // (6) Par.?
pūrvapakṣaśca kapilamatena te // (7) Par.?
hi rasatanmātraṃ gandhatanmātram ityādivacanena guṇāvyatiriktaṃ dravyamiti bruvate // (8) Par.?
chedanīya iti apatarpaṇakārakaḥ // (9) Par.?
upaśamanīya iti bṛṃhaṇaḥ // (10) Par.?
sādhāraṇa ityāgneyasaumyasāmānyād ubhayor api laṅghanabṛṃhaṇayoḥ kartā parasparavirodhādakartā vā // (11) Par.?
svāduriti abhīṣṭaḥ hita iti āyatāv anapakārī // (12) Par.?
āśrīyata ityāśrayo dravyaṃ guṇāḥ snigdhagurvādayaḥ karma dhātuvardhanakṣapaṇādi saṃsvādaḥ rasānām avāntarabhedaḥ eṣāṃ viśeṣāṇāṃ bhedānām ityarthaḥ // (13) Par.?
tatra dravyabhedād ādhārabhedenāśritasyāpi rasasya bhedo bhavati āśrayo hi kāraṇaṃ kāraṇabhedācca kāryabhedo 'vaśyaṃ bhavatītyarthaḥ // (14) Par.?
gurvādiguṇabhedas tathā karmabhedāśca rasakṛtā eva // (15) Par.?
tataś ca kāryabhedādavaśyaṃ kāraṇabheda iti pūrvapakṣābhiprāyaḥ // (16) Par.?
saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat // (17) Par.?
bhedastathāpi nākhyātuṃ sarasvatyāpi śakyate iti // (18) Par.?
Duration=0.039979934692383 secs.