Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6717
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kramāgatam asātmyendriyārthasaṃyogaṃ vivṛṇoti atyugretyādi // (1) Par.?
sarvaśo na ceti sarvathograśabdāśravaṇāt // (2) Par.?
spṛśyānām iti spṛśyatvenoktānāṃ śāstre 'bhyaṅgotsādanādīnām // (3) Par.?
bhūtāḥ saviṣakrimipiśācādayaḥ // (4) Par.?
yo bhūtaviṣavātādīnāṃ saṃsparśaḥ tathākālenāgataḥ snehaśītoṣṇasaṃsparśaśceti yojanā // (5) Par.?
tatrākāle snehasaṃsparśo yathā ajīrṇe kaphavṛddhikāle abhyaṅgasparśaḥ evaṃ śīte śītasparśaḥ uṣṇe coṣṇasparśo 'kālenāgato jñeyaḥ // (6) Par.?
sarvaśaścāpyadarśanād iti bhāsvatāṃ sūkṣmāṇāṃ ca sarvathādarśanāt // (7) Par.?
atiśliṣṭamiti netrapratyāsannam // (8) Par.?
tāmasānāṃ ca rūpāṇāṃ darśanādvinaśyati dṛṣṭiriti saṃbandhaḥ // (9) Par.?
mithyāyogaḥ sa iti dviṣṭabhairavādidarśanarūpaḥ // (10) Par.?
atisūkṣmadarśanaṃ ca mithyāyoga eva jñeyaḥ // (11) Par.?
okasātmyādibhir iti viṣamādānamiti saṃbandhaḥ // (12) Par.?
okasātmyādivaiṣamyeṇa ca rāśidoṣavarjaṃ prakṛtyādisaptadoṣā grahītavyāḥ // (13) Par.?
trividha iti ayogātiyogamithyāyogarūpaḥ // (14) Par.?
Duration=0.026609897613525 secs.