Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1609
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āsiktakṣīramiti kṣīrasekavṛddham // (1) Par.?
yaduktaṃ jatūkarṇe / (2.1) Par.?
kṣīrasekavṛddhaṃ ṣaṣṭikaṃ pakvam ityādi // (2.2) Par.?
śuddhaṣaṣṭikamiti gauraṣaṣṭikam // (3) Par.?
atra balādirasānāṃ tulyamānatāḥ kiṃvā mātrāśabdasyālpavacanatvād balādirasānām alpamātratvam // (4) Par.?
prakṣepyacūrṇapramāṇam āha yaiḥ sa sāndrībhaved rasa iti yāvanmānena cūrṇena rasasya sāndratā bhavati tāvanmātraṃ cūrṇaṃ grāhyam // (5) Par.?
prabhūtatvaṃ madhuśarkarayor yāvatātyarthamadhuratvaṃ syāt tāvajjñeyam // (6) Par.?
atra ca prayogamahimnaiva madhuyuktasyāpi prayogasya bharjanakriyāyām agnisaṃyogo na virodham āvahati tathā hi suśrute 'pi triphalāyaskṛtau madhuno 'gnisambandho bhavatyeva // (7) Par.?
ātmajamiti harṣabhūtātmajaṃ śukramiti yāvat // (8) Par.?
Duration=0.014660120010376 secs.