Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2943
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
taṃ tathā mantriṇo dṛṣṭvā bhogena pariveṣṭitam / (1.2) Par.?
vivarṇavadanāḥ sarve rurudur bhṛśaduḥkhitāḥ // (1.3) Par.?
taṃ tu nādaṃ tataḥ śrutvā mantriṇaste pradudruvuḥ / (2.1) Par.?
apaśyaṃścaiva te yāntam ākāśe nāgam adbhutam // (2.2) Par.?
sīmantam iva kurvāṇaṃ nabhasaḥ padmavarcasam / (3.1) Par.?
takṣakaṃ pannagaśreṣṭhaṃ bhṛśaṃ śokaparāyaṇāḥ // (3.2) Par.?
tatastu te tad gṛham agninā vṛtaṃ pradīpyamānaṃ viṣajena bhoginaḥ / (4.1) Par.?
bhayāt parityajya diśaḥ prapedire papāta taccāśanitāḍitaṃ yathā // (4.2) Par.?
tato nṛpe takṣakatejasā hate prayujya sarvāḥ paralokasatkriyāḥ / (5.1) Par.?
śucir dvijo rājapurohitastadā tathaiva te tasya nṛpasya mantriṇaḥ // (5.2) Par.?
nṛpaṃ śiśuṃ tasya sutaṃ pracakrire sametya sarve puravāsino janāḥ / (6.1) Par.?
nṛpaṃ yam āhus tam amitraghātinaṃ kurupravīraṃ janamejayaṃ janāḥ // (6.2) Par.?
sa bāla evāryamatir nṛpottamaḥ sahaiva tair mantripurohitaistadā / (7.1) Par.?
śaśāsa rājyaṃ kurupuṃgavāgrajo yathāsya vīraḥ prapitāmahastathā // (7.2) Par.?
tatastu rājānam amitratāpanaṃ samīkṣya te tasya nṛpasya mantriṇaḥ / (8.1) Par.?
suvarṇavarmāṇam upetya kāśipaṃ vapuṣṭamārthaṃ varayāṃpracakramuḥ // (8.2) Par.?
tataḥ sa rājā pradadau vapuṣṭamāṃ kurupravīrāya parīkṣya dharmataḥ / (9.1) Par.?
sa cāpi tāṃ prāpya mudā yuto 'bhavan na cānyanārīṣu mano dadhe kvacit // (9.2) Par.?
saraḥsu phulleṣu vaneṣu caiva ha prasannacetā vijahāra vīryavān / (10.1) Par.?
tathā sa rājanyavaro vijahrivān yathorvaśīṃ prāpya purā purūravāḥ // (10.2) Par.?
vapuṣṭamā cāpi varaṃ patiṃ tadā pratītarūpaṃ samavāpya bhūmipam / (11.1) Par.?
bhāvena rāmā ramayāṃbabhūva vai vihārakāleṣvavarodhasundarī // (11.2) Par.?
Duration=0.036095857620239 secs.