Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2963
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
ye sarpāḥ sarpasatre 'smin patitā havyavāhane / (1.2) Par.?
teṣāṃ nāmāni sarveṣāṃ śrotum icchāmi sūtaja // (1.3) Par.?
sūta uvāca / (2.1) Par.?
sahasrāṇi bahūnyasmin prayutānyarbudāni ca / (2.2) Par.?
na śakyaṃ parisaṃkhyātuṃ bahutvād vedavittama // (2.3) Par.?
yathāsmṛti tu nāmāni pannagānāṃ nibodha me / (3.1) Par.?
ucyamānāni mukhyānāṃ hutānāṃ jātavedasi // (3.2) Par.?
vāsukeḥ kulajāṃstāvat prādhānyena nibodha me / (4.1) Par.?
nīlaraktān sitān ghorān mahākāyān viṣolbaṇān / (4.2) Par.?
*avaśān mātṛvāgdaṇḍapīḍitān kṛpaṇān hutān // (4.3) Par.?
koṭiko mānasaḥ pūrṇaḥ sahaḥ pailo halīsakaḥ / (5.1) Par.?
picchilaḥ koṇapaścakraḥ koṇavegaḥ prakālanaḥ // (5.2) Par.?
hiraṇyavāhaḥ śaraṇaḥ kakṣakaḥ kāladantakaḥ / (6.1) Par.?
ete vāsukijā nāgāḥ praviṣṭā havyavāhanam / (6.2) Par.?
*anye ca bahavo vipra tathā vai kulasaṃbhavāḥ / (6.3) Par.?
*pradīptāgnau hutāḥ sarve ghorarūpā mahābalāḥ // (6.4) Par.?
takṣakasya kule jātān pravakṣyāmi nibodha tān / (7.1) Par.?
pucchaṇḍako maṇḍalakaḥ piṇḍabhettā rabheṇakaḥ // (7.2) Par.?
ucchikhaḥ suraso draṅgo balaheḍo virohaṇaḥ / (8.1) Par.?
śilīśalakaro mūkaḥ sukumāraḥ pravepanaḥ // (8.2) Par.?
mudgaraḥ śaśaromā ca sumanā vegavāhanaḥ / (9.1) Par.?
ete takṣakajā nāgāḥ praviṣṭā havyavāhanam // (9.2) Par.?
pārāvataḥ pāriyātraḥ pāṇḍaro hariṇaḥ kṛśaḥ / (10.1) Par.?
*subhojanaḥ parāśaśca vīryavān ekasāhasaḥ / (10.2) Par.?
vihaṃgaḥ śarabho modaḥ pramodaḥ saṃhatāṅgadaḥ // (10.3) Par.?
airāvatakulād ete praviṣṭā havyavāhanam / (11.1) Par.?
kauravyakulajān nāgāñ śṛṇu me dvijasattama // (11.2) Par.?
aiṇḍilaḥ kuṇḍalo muṇḍo veṇiskandhaḥ kumārakaḥ / (12.1) Par.?
bāhukaḥ śṛṅgavegaśca dhūrtakaḥ pātapātarau / (12.2) Par.?
*kauravyakulajāstvete praviṣṭā havyavāhanam / (12.3) Par.?
*ete kauravyajā nāgā vibhāvasumukhaṃ gatāḥ // (12.4) Par.?
dhṛtarāṣṭrakule jātāñ śṛṇu nāgān yathātatham / (13.1) Par.?
kīrtyamānān mayā brahman vātavegān viṣolbaṇān // (13.2) Par.?
śaṅkukarṇaḥ piṅgalakaḥ kuṭhāramukhamecakau / (14.1) Par.?
pūrṇāṅgadaḥ pūrṇamukhaḥ prahasaḥ śakunir hariḥ // (14.2) Par.?
āmāhaṭhaḥ komaṭhakaḥ śvasano mānavo vaṭaḥ / (15.1) Par.?
bhairavo muṇḍavedāṅgaḥ piśaṅgaścodrapāragaḥ // (15.2) Par.?
ṛṣabho vegavān nāma piṇḍārakamahāhanū / (16.1) Par.?
raktāṅgaḥ sarvasāraṅgaḥ samṛddhaḥ pāṭarākṣasau // (16.2) Par.?
varāhako vāraṇakaḥ sumitraścitravedikaḥ / (17.1) Par.?
*varāhako vāruṇakaḥ sucitrā etraveṇikaḥ / (17.2) Par.?
parāśarastaruṇako maṇiskandhastathāruṇiḥ // (17.3) Par.?
iti nāgā mayā brahman kīrtitāḥ kīrtivardhanāḥ / (18.1) Par.?
prādhānyena bahutvāt tu na sarve parikīrtitāḥ // (18.2) Par.?
eteṣāṃ putrapautrāstu prasavasya ca saṃtatiḥ / (19.1) Par.?
na śakyāḥ parisaṃkhyātuṃ ye dīptaṃ pāvakaṃ gatāḥ // (19.2) Par.?
saptaśīrṣā dviśīrṣāśca pañcaśīrṣāstathāpare / (20.1) Par.?
*śataśīrṣāstathā nāgāḥ kālānalaviṣolbaṇāḥ / (20.2) Par.?
*daśaśīrṣāḥ śataśīrṣāstathānye bahuśīrṣakāḥ / (20.3) Par.?
kālānalaviṣā ghorā hutāḥ śatasahasraśaḥ // (20.4) Par.?
mahākāyā mahāvīryāḥ śailaśṛṅgasamucchrayāḥ / (21.1) Par.?
yojanāyāmavistārā dviyojanasamāyatāḥ / (21.2) Par.?
*pañcayojanavistārā daśadvādaśasaṃkhyayā // (21.3) Par.?
kāmarūpāḥ kāmagamā dīptānalaviṣolbaṇāḥ / (22.1) Par.?
dagdhāstatra mahāsatre brahmadaṇḍanipīḍitāḥ // (22.2) Par.?
Duration=0.10630702972412 secs.