Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2853
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
evam etanmahābāho rāmeṇāmitatejasā / (1.2) Par.?
prāptaṃ vyasanam atyugraṃ vanavāsakṛtaṃ purā // (1.3) Par.?
mā śucaḥ puruṣavyāghra kṣatriyo 'si paraṃtapa / (2.1) Par.?
bāhuvīryāśraye mārge vartase dīptanirṇaye // (2.2) Par.?
na hi te vṛjinaṃ kiṃcid dṛśyate param aṇvapi / (3.1) Par.?
asmin mārge viṣīdeyuḥ sendrā api surāsurāḥ // (3.2) Par.?
saṃhatya nihato vṛtro marudbhir vajrapāṇinā / (4.1) Par.?
namuciścaiva durdharṣo dīrghajihvā ca rākṣasī // (4.2) Par.?
sahāyavati sarvārthāḥ saṃtiṣṭhantīha sarvaśaḥ / (5.1) Par.?
kiṃ nu tasyājitaṃ saṃkhye bhrātā yasya dhanaṃjayaḥ // (5.2) Par.?
ayaṃ ca balināṃ śreṣṭho bhīmo bhīmaparākramaḥ / (6.1) Par.?
yuvānau ca maheṣvāsau yamau mādravatīsutau / (6.2) Par.?
ebhiḥ sahāyaiḥ kasmāt tvaṃ viṣīdasi paraṃtapa // (6.3) Par.?
ya ime vajriṇaḥ senāṃ jayeyuḥ samarudgaṇām / (7.1) Par.?
tvam apyebhirmaheṣvāsaiḥ sahāyair devarūpibhiḥ / (7.2) Par.?
vijeṣyasi raṇe sarvān amitrān bharatarṣabha // (7.3) Par.?
itaśca tvam imāṃ paśya saindhavena durātmanā / (8.1) Par.?
balinā vīryamattena hṛtām ebhir mahātmabhiḥ // (8.2) Par.?
ānītāṃ draupadīṃ kṛṣṇāṃ kṛtvā karma suduṣkaram / (9.1) Par.?
jayadrathaṃ ca rājānaṃ vijitaṃ vaśam āgatam // (9.2) Par.?
asahāyena rāmeṇa vaidehī punar āhṛtā / (10.1) Par.?
hatvā saṃkhye daśagrīvaṃ rākṣasaṃ bhīmavikramam // (10.2) Par.?
yasya śākhāmṛgā mitrā ṛkṣāḥ kālamukhās tathā / (11.1) Par.?
jātyantaragatā rājannetad buddhyānucintaya // (11.2) Par.?
tasmāt tvaṃ kuruśārdūla mā śuco bharatarṣabha / (12.1) Par.?
tvadvidhā hi mahātmāno na śocanti paraṃtapa // (12.2) Par.?
vaiśampāyana uvāca / (13.1) Par.?
evam āśvāsito rājā mārkaṇḍeyena dhīmatā / (13.2) Par.?
tyaktvā duḥkham adīnātmā punar evedam abravīt // (13.3) Par.?
Duration=0.050493955612183 secs.