Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): narrative literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8075
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
pratyabhijñātamātro 'tha sadbhistair narapuṃgavaḥ / (1.2) Par.?
yayātir divyasaṃsthāno babhūva vigatajvaraḥ // (1.3) Par.?
divyamālyāmbaradharo divyābharaṇabhūṣitaḥ / (2.1) Par.?
divyagandhaguṇopeto na pṛthvīm aspṛśat padā // (2.2) Par.?
tato vasumanāḥ pūrvam uccair uccārayan vacaḥ / (3.1) Par.?
khyāto dānapatir loke vyājahāra nṛpaṃ tadā // (3.2) Par.?
prāptavān asmi yal loke sarvavarṇeṣvagarhayā / (4.1) Par.?
tad apyatha ca dāsyāmi tena saṃyujyatāṃ bhavān // (4.2) Par.?
yat phalaṃ dānaśīlasya kṣamāśīlasya yat phalam / (5.1) Par.?
yacca me phalam ādhāne tena saṃyujyatāṃ bhavān // (5.2) Par.?
tataḥ pratardano 'pyāha vākyaṃ kṣatriyapuṃgavaḥ / (6.1) Par.?
yathā dharmaratir nityaṃ nityaṃ yuddhaparāyaṇaḥ // (6.2) Par.?
prāptavān asmi yal loke kṣatradharmodbhavaṃ yaśaḥ / (7.1) Par.?
vīraśabdaphalaṃ caiva tena saṃyujyatāṃ bhavān // (7.2) Par.?
śibirauśīnaro dhīmān uvāca madhurāṃ giram / (8.1) Par.?
yathā bāleṣu nārīṣu vaihāryeṣu tathaiva ca // (8.2) Par.?
saṃgareṣu nipāteṣu tathāpadvyasaneṣu ca / (9.1) Par.?
anṛtaṃ noktapūrvaṃ me tena satyena khaṃ vraja // (9.2) Par.?
yathā prāṇāṃśca rājyaṃ ca rājan karma sukhāni ca / (10.1) Par.?
tyajeyaṃ na punaḥ satyaṃ tena satyena khaṃ vraja // (10.2) Par.?
yathā satyena me dharmo yathā satyena pāvakaḥ / (11.1) Par.?
prītaḥ śakraśca satyena tena satyena khaṃ vraja // (11.2) Par.?
aṣṭakastvatha rājarṣiḥ kauśiko mādhavīsutaḥ / (12.1) Par.?
anekaśatayajvānaṃ vacanaṃ prāha dharmavit // (12.2) Par.?
śataśaḥ puṇḍarīkā me gosavāśca citāḥ prabho / (13.1) Par.?
kratavo vājapeyāśca teṣāṃ phalam avāpnuhi // (13.2) Par.?
na me ratnāni na dhanaṃ na tathānye paricchadāḥ / (14.1) Par.?
kratuṣvanupayuktāni tena satyena khaṃ vraja // (14.2) Par.?
yathā yathā hi jalpanti dauhitrāstaṃ narādhipam / (15.1) Par.?
tathā tathā vasumatīṃ tyaktvā rājā divaṃ yayau // (15.2) Par.?
evaṃ sarve samastāste rājānaḥ sukṛtaistadā / (16.1) Par.?
yayātiṃ svargato bhraṣṭaṃ tārayāmāsur añjasā // (16.2) Par.?
dauhitrāḥ svena dharmeṇa yajñadānakṛtena vai / (17.1) Par.?
caturṣu rājavaṃśeṣu sambhūtāḥ kulavardhanāḥ / (17.2) Par.?
mātāmahaṃ mahāprājñaṃ divam āropayanti te // (17.3) Par.?
rājāna ūcuḥ / (18.1) Par.?
rājadharmaguṇopetāḥ sarvadharmaguṇānvitāḥ / (18.2) Par.?
dauhitrāste vayaṃ rājan divam āroha pārthivaḥ // (18.3) Par.?
Duration=0.082592964172363 secs.