Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8123
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
pāñcālarājasya suto rājan parapuraṃjayaḥ / (1.2) Par.?
śikhaṇḍī rathamukhyo me mataḥ pārthasya bhārata // (1.3) Par.?
eṣa yotsyati saṃgrāme nāśayan pūrvasaṃsthitim / (2.1) Par.?
paraṃ yaśo viprathayaṃstava senāsu bhārata // (2.2) Par.?
etasya bahulāḥ senāḥ pāñcālāśca prabhadrakāḥ / (3.1) Par.?
tenāsau rathavaṃśena mahat karma kariṣyati // (3.2) Par.?
dhṛṣṭadyumnaśca senānīḥ sarvasenāsu bhārata / (4.1) Par.?
mato me 'tiratho rājan droṇaśiṣyo mahārathaḥ // (4.2) Par.?
eṣa yotsyati saṃgrāme sūdayan vai parān raṇe / (5.1) Par.?
bhagavān iva saṃkruddhaḥ pinākī yugasaṃkṣaye // (5.2) Par.?
etasya tadrathānīkaṃ kathayanti raṇapriyāḥ / (6.1) Par.?
bahutvāt sāgaraprakhyaṃ devānām iva saṃyuge // (6.2) Par.?
kṣatradharmā tu rājendra mato me 'rdharatho nṛpa / (7.1) Par.?
dhṛṣṭadyumnasya tanayo bālyānnātikṛtaśramaḥ // (7.2) Par.?
śiśupālasuto vīraścedirājo mahārathaḥ / (8.1) Par.?
dhṛṣṭaketur maheṣvāsaḥ saṃbandhī pāṇḍavasya ha // (8.2) Par.?
eṣa cedipatiḥ śūraḥ saha putreṇa bhārata / (9.1) Par.?
mahārathenāsukaraṃ mahat karma kariṣyati // (9.2) Par.?
kṣatradharmarato mahyaṃ mataḥ parapuraṃjayaḥ / (10.1) Par.?
kṣatradevastu rājendra pāṇḍaveṣu rathottamaḥ / (10.2) Par.?
jayantaścāmitaujāśca satyajicca mahārathaḥ // (10.3) Par.?
mahārathā mahātmānaḥ sarve pāñcālasattamāḥ / (11.1) Par.?
yotsyante samare tāta saṃrabdhā iva kuñjarāḥ // (11.2) Par.?
ajo bhojaśca vikrāntau pāṇḍaveṣu mahārathau / (12.1) Par.?
pāṇḍavānāṃ sahāyārthe paraṃ śaktyā yatiṣyataḥ / (12.2) Par.?
śīghrāstrau citrayoddhārau kṛtinau dṛḍhavikramau // (12.3) Par.?
kekayāḥ pañca rājendra bhrātaro yuddhadurmadāḥ / (13.1) Par.?
sarva ete rathodārāḥ sarve lohitakadhvajāḥ // (13.2) Par.?
kāśikaḥ sukumāraśca nīlo yaścāparo nṛpaḥ / (14.1) Par.?
sūryadattaśca śaṅkhaśca madirāśvaśca nāmataḥ // (14.2) Par.?
sarva ete rathodārāḥ sarve cāhavalakṣaṇāḥ / (15.1) Par.?
sarvāstraviduṣaḥ sarve mahātmāno matā mama // (15.2) Par.?
vārdhakṣemir mahārāja ratho mama mahānmataḥ / (16.1) Par.?
citrāyudhaśca nṛpatir mato me rathasattamaḥ / (16.2) Par.?
sa hi saṃgrāmaśobhī ca bhaktaścāpi kirīṭinaḥ // (16.3) Par.?
cekitānaḥ satyadhṛtiḥ pāṇḍavānāṃ mahārathau / (17.1) Par.?
dvāvimau puruṣavyāghrau rathodārau matau mama // (17.2) Par.?
vyāghradattaśca rājendra candrasenaśca bhārata / (18.1) Par.?
matau mama rathodārau pāṇḍavānāṃ na saṃśayaḥ // (18.2) Par.?
senābinduśca rājendra krodhahantā ca nāmataḥ / (19.1) Par.?
yaḥ samo vāsudevena bhīmasenena cābhibhūḥ / (19.2) Par.?
sa yotsyatīha vikramya samare tava sainikaiḥ // (19.3) Par.?
māṃ droṇaṃ ca kṛpaṃ caiva yathā saṃmanyate bhavān / (20.1) Par.?
tathā sa samaraślāghī mantavyo rathasattamaḥ // (20.2) Par.?
kāśyaḥ paramaśīghrāstraḥ ślāghanīyo rathottamaḥ / (21.1) Par.?
ratha ekaguṇo mahyaṃ mataḥ parapuraṃjayaḥ // (21.2) Par.?
ayaṃ ca yudhi vikrānto mantavyo 'ṣṭaguṇo rathaḥ / (22.1) Par.?
satyajit samaraślāghī drupadasyātmajo yuvā // (22.2) Par.?
gataḥ so 'tirathatvaṃ hi dhṛṣṭadyumnena saṃmitaḥ / (23.1) Par.?
pāṇḍavānāṃ yaśaskāmaḥ paraṃ karma kariṣyati // (23.2) Par.?
anuraktaśca śūraśca ratho 'yam aparo mahān / (24.1) Par.?
pāṇḍyarājo mahāvīryaḥ pāṇḍavānāṃ dhuraṃdharaḥ // (24.2) Par.?
dṛḍhadhanvā maheṣvāsaḥ pāṇḍavānāṃ rathottamaḥ / (25.1) Par.?
śreṇimān kauravaśreṣṭha vasudānaśca pārthivaḥ / (25.2) Par.?
ubhāvetāvatirathau matau mama paraṃtapa // (25.3) Par.?
Duration=0.18399500846863 secs.