Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7896
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
draupadeyānmaheṣvāsān saumadattir mahāyaśāḥ / (1.2) Par.?
ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ // (1.3) Par.?
te pīḍitā bhṛśaṃ tena raudreṇa sahasā vibho / (2.1) Par.?
pramūḍhā naiva vividur mṛdhe kṛtyaṃ sma kiṃcana // (2.2) Par.?
nākulistu śatānīkaḥ saumadattiṃ nararṣabham / (3.1) Par.?
dvābhyāṃ viddhvānadaddhṛṣṭaḥ śarābhyāṃ śatrutāpanaḥ // (3.2) Par.?
tathetare raṇe yattāstribhistribhir ajihmagaiḥ / (4.1) Par.?
vivyadhuḥ samare tūrṇaṃ saumadattim amarṣaṇam // (4.2) Par.?
sa tān prati mahārāja cikṣipe pañca sāyakān / (5.1) Par.?
ekaikaṃ hṛdi cājaghne ekaikena mahāyaśāḥ // (5.2) Par.?
tataste bhrātaraḥ pañca śarair viddhā mahātmanā / (6.1) Par.?
parivārya rathair vīraṃ vivyadhuḥ sāyakair bhṛśam // (6.2) Par.?
ārjunistu hayāṃstasya caturbhir niśitaiḥ śaraiḥ / (7.1) Par.?
preṣayāmāsa saṃkruddho yamasya sadanaṃ prati // (7.2) Par.?
bhaimasenir dhanuśchittvā saumadatter mahātmanaḥ / (8.1) Par.?
nanāda balavannādaṃ vivyādha ca śitaiḥ śaraiḥ // (8.2) Par.?
yaudhiṣṭhiro dhvajaṃ tasya chittvā bhūmāvapātayat / (9.1) Par.?
nākuliścāśvayantāraṃ rathanīḍād apāharat // (9.2) Par.?
sāhadevistu taṃ jñātvā bhrātṛbhir vimukhīkṛtam / (10.1) Par.?
kṣurapreṇa śiro rājannicakarta mahāmanāḥ // (10.2) Par.?
tacchiro nyapatad bhūmau tapanīyavibhūṣitam / (11.1) Par.?
bhrājayantaṃ raṇoddeśaṃ bālasūryasamaprabham // (11.2) Par.?
saumadatteḥ śiro dṛṣṭvā nipatat tanmahātmanaḥ / (12.1) Par.?
vitrastāstāvakā rājan pradudruvur anekadhā // (12.2) Par.?
alambusastu samare bhīmasenaṃ mahābalam / (13.1) Par.?
yodhayāmāsa saṃkruddho lakṣmaṇaṃ rāvaṇir yathā // (13.2) Par.?
samprayuddhau raṇe dṛṣṭvā tāvubhau nararākṣasau / (14.1) Par.?
vismayaḥ sarvabhūtānāṃ praharṣaścābhavat tadā // (14.2) Par.?
ārṣyaśṛṅgiṃ tato bhīmo navabhir niśitaiḥ śaraiḥ / (15.1) Par.?
vivyādha prahasan rājan rākṣasendram amarṣaṇam // (15.2) Par.?
tad rakṣaḥ samare viddhaṃ kṛtvā nādaṃ bhayāvaham / (16.1) Par.?
abhyadravat tato bhīmaṃ ye ca tasya padānugāḥ // (16.2) Par.?
sa bhīmaṃ pañcabhir viddhvā śaraiḥ saṃnataparvabhiḥ / (17.1) Par.?
bhīmānugāñ jaghānāśu rathāṃstriṃśad ariṃdamaḥ / (17.2) Par.?
punaścatuḥśatān hatvā bhīmaṃ vivyādha patriṇā // (17.3) Par.?
so 'tividdhastadā bhīmo rākṣasena mahābalaḥ / (18.1) Par.?
niṣasāda rathopasthe mūrchayābhipariplutaḥ // (18.2) Par.?
pratilabhya tataḥ saṃjñāṃ mārutiḥ krodhamūrchitaḥ / (19.1) Par.?
vikṛṣya kārmukaṃ ghoraṃ bhārasādhanam uttamam / (19.2) Par.?
alambusaṃ śaraistīkṣṇair ardayāmāsa sarvataḥ // (19.3) Par.?
sa viddho bahubhir bāṇair nīlāñjanacayopamaḥ / (20.1) Par.?
śuśubhe sarvato rājan pradīpta iva kiṃśukaḥ // (20.2) Par.?
sa vadhyamānaḥ samare bhīmacāpacyutaiḥ śaraiḥ / (21.1) Par.?
smaran bhrātṛvadhaṃ caiva pāṇḍavena mahātmanā // (21.2) Par.?
ghoraṃ rūpam atho kṛtvā bhīmasenam abhāṣata / (22.1) Par.?
tiṣṭhedānīṃ raṇe pārtha paśya me 'dya parākramam // (22.2) Par.?
bako nāma sudurbuddhe rākṣasapravaro balī / (23.1) Par.?
parokṣaṃ mama tadvṛttaṃ yad bhrātā me hatastvayā // (23.2) Par.?
evam uktvā tato bhīmam antardhānagatastadā / (24.1) Par.?
mahatā śaravarṣeṇa bhṛśaṃ taṃ samavākirat // (24.2) Par.?
bhīmastu samare rājann adṛśye rākṣase tadā / (25.1) Par.?
ākāśaṃ pūrayāmāsa śaraiḥ saṃnataparvabhiḥ // (25.2) Par.?
sa vadhyamāno bhīmena nimeṣād ratham āsthitaḥ / (26.1) Par.?
jagāma dharaṇīṃ kṣudraḥ khaṃ caiva sahasāgamat // (26.2) Par.?
uccāvacāni rūpāṇi cakāra subahūni ca / (27.1) Par.?
uccāvacāstathā vāco vyājahāra samantataḥ // (27.2) Par.?
tena pāṇḍavasainyānāṃ mṛditā yudhi vāraṇāḥ / (28.1) Par.?
hayāśca bahavo rājan pattayaśca tathā punaḥ / (28.2) Par.?
rathebhyo rathinaḥ petustasya nunnāḥ sma sāyakaiḥ // (28.3) Par.?
śoṇitodāṃ rathāvartāṃ hastigrāhasamākulām / (29.1) Par.?
chatrahaṃsāṃ kardaminīṃ bāhupannagasaṃkulām // (29.2) Par.?
nadīṃ pravartayāmāsa rakṣogaṇasamākulām / (30.1) Par.?
vahantīṃ bahudhā rājaṃścedipāñcālasṛñjayān // (30.2) Par.?
taṃ tathā samare rājan vicarantam abhītavat / (31.1) Par.?
pāṇḍavā bhṛśasaṃvignāḥ prāpaśyaṃstasya vikramam // (31.2) Par.?
tāvakānāṃ tu sainyānāṃ praharṣaḥ samajāyata / (32.1) Par.?
vāditraninadaścograḥ sumahāṃl lomaharṣaṇaḥ // (32.2) Par.?
taṃ śrutvā ninadaṃ ghoraṃ tava sainyasya pāṇḍavaḥ / (33.1) Par.?
nāmṛṣyata yathā nāgastalaśabdaṃ samīritam // (33.2) Par.?
tataḥ krodhābhitāmrākṣo nirdahann iva pāvakaḥ / (34.1) Par.?
saṃdadhe tvāṣṭram astraṃ sa svayaṃ tvaṣṭeva māriṣa // (34.2) Par.?
tataḥ śarasahasrāṇi prādurāsan samantataḥ / (35.1) Par.?
taiḥ śaraistava sainyasya vidrāvaḥ sumahān abhūt // (35.2) Par.?
tad astraṃ preṣitaṃ tena bhīmasenena saṃyuge / (36.1) Par.?
rākṣasasya mahāmāyāṃ hatvā rākṣasam ārdayat // (36.2) Par.?
sa vadhyamāno bahudhā bhīmasenena rākṣasaḥ / (37.1) Par.?
saṃtyajya saṃyuge bhīmaṃ droṇānīkam upādravat // (37.2) Par.?
tasmiṃstu nirjite rājan rākṣasendre mahātmanā / (38.1) Par.?
anādayan siṃhanādaiḥ pāṇḍavāḥ sarvatodiśam // (38.2) Par.?
apūjayanmārutiṃ ca saṃhṛṣṭāste mahābalam / (39.1) Par.?
prahrādaṃ samare jitvā yathā śakraṃ marudgaṇāḥ // (39.2) Par.?
Duration=0.21243000030518 secs.