Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 64
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīcaṇḍikovāca / (1.1) Par.?
kāraṇena mahāmokṣaṃ nirmālyena śivasya ca / (1.2) Par.?
śrutaṃ vede purāṇe ca tava vaktre sureśvara // (1.3) Par.?
agrāhyaṃ tava nirmālyam agrāhyaṃ kāraṇaṃ vibho / (2.1) Par.?
mṛṣā vākyaṃ mahādeva kathaṃ vadasi yogabhṛt // (2.2) Par.?
kāraṇena vinā devi mokṣajñānādikaṃ na hi / (3.1) Par.?
mahāśaṅkhaṃ vinā devi na mantraḥ siddhidāyakaḥ // (3.2) Par.?
sākṣād brahmamayī mālā mahāśaṅkhākhyayā punaḥ / (4.1) Par.?
śilāyantre ca vṛndāyāṃ gaṅgāyāṃ surapūjite / (4.2) Par.?
naiva spṛśen mahāśaṅkhaṃ sparśanāt kāṣṭhavad bhavet // (4.3) Par.?
śrīcaṇḍikovāca / (5.1) Par.?
gaṅgā tu kāraṇaṃ vāri madyaṃ paramakāraṇam / (5.2) Par.?
kāraṇasparśamātreṇa mālāḥ śuddhā bhavanti hi // (5.3) Par.?
gaṅgāsparśena deveśa kāṣṭhavan mālikā katham / (6.1) Par.?
vada me parameśāna iti me saṃśayo hṛdi // (6.2) Par.?
śrīśaṃkara uvāca / (7.1) Par.?
kāraṇaṃ devadeveśi mokṣadaṃ sarvajātiṣu / (7.2) Par.?
tathā svargādijanakaṃ gaṅgātoyaṃ na saṃśayaḥ // (7.3) Par.?
kāraṇe nivased devi mahākālī parā kalā / (8.1) Par.?
mahāvidyā vasen nityaṃ surāyāṃ parameśvari // (8.2) Par.?
mahāśaṅkhe vasen nityaṃ pañcāśadvarṇarūpiṇī / (9.1) Par.?
mahāvidyā vasen nityaṃ mahāśaṅkhe ca sarvadā // (9.2) Par.?
gaṅgāsparśanamātreṇa gaṅgāyāṃ līyate priye / (10.1) Par.?
kāṣṭhasparśanamātreṇa kāṣṭhe vahnis tṛṇe yathā // (10.2) Par.?
gaṅgāsparśe tathā devi gaṅgāyāṃ līyate priye / (11.1) Par.?
tatkṣaṇe ca mahāśaṅkhaḥ kāṣṭhavan nātra saṃśayaḥ // (11.2) Par.?
śilāyantre tulasyādau tathaiva parameśvari // (12.1) Par.?
mahāśaṅkhākhyamālāyāṃ yo japet sādhakottamaḥ / (13.1) Par.?
aṣṭasiddhiḥ kare tasya sa eva śambhur avyayaḥ / (13.2) Par.?
maulau gaṅgā sthitā yasya gaṅgāsnānena tasya kim // (13.3) Par.?
vārāṇasī kāmarūpaṃ haridvāraṃ prayāgakam / (14.1) Par.?
gaṇḍakī badarikā devi gaṅgāsāgarasaṃgamam // (14.2) Par.?
yasya bhaktir mahāśaṅkhe tasya darśanamātrataḥ / (15.1) Par.?
tīrthasnānaphalaṃ sarvaṃ labhate nātra saṃśayaḥ // (15.2) Par.?
iti te kathitaṃ kānte sarvaṃ paramadurlabham / (16.1) Par.?
na vaktavyaṃ paśor agre prāṇānte parameśvari // (16.2) Par.?
Duration=0.060084819793701 secs.