Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9207
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gāndhāryuvāca / (1.1) Par.?
eṣa mādhava putro me vikarṇaḥ prājñasaṃmataḥ / (1.2) Par.?
bhūmau vinihataḥ śete bhīmena śatadhā kṛtaḥ // (1.3) Par.?
gajamadhyagataḥ śete vikarṇo madhusūdana / (2.1) Par.?
nīlameghaparikṣiptaḥ śaradīva divākaraḥ // (2.2) Par.?
asya cāpagraheṇaiṣa pāṇiḥ kṛtakiṇo mahān / (3.1) Par.?
kathaṃ cichidyate gṛdhrair attukāmaistalatravān // (3.2) Par.?
asya bhāryāmiṣaprepsūn gṛdhrān etāṃstapasvinī / (4.1) Par.?
vārayatyaniśaṃ bālā na ca śaknoti mādhava // (4.2) Par.?
yuvā vṛndārakaḥ śūro vikarṇaḥ puruṣarṣabha / (5.1) Par.?
sukhocitaḥ sukhārhaśca śete pāṃsuṣu mādhava // (5.2) Par.?
karṇinālīkanārācair bhinnamarmāṇam āhave / (6.1) Par.?
adyāpi na jahātyenaṃ lakṣmīr bharatasattamam // (6.2) Par.?
eṣa saṃgrāmaśūreṇa pratijñāṃ pālayiṣyatā / (7.1) Par.?
durmukho 'bhimukhaḥ śete hato 'rigaṇahā raṇe // (7.2) Par.?
tasyaitad vadanaṃ kṛṣṇa śvāpadair ardhabhakṣitam / (8.1) Par.?
vibhātyabhyadhikaṃ tāta saptamyām iva candramāḥ // (8.2) Par.?
śūrasya hi raṇe kṛṣṇa yasyānanam athedṛśam / (9.1) Par.?
sa kathaṃ nihato 'mitraiḥ pāṃsūn grasati me sutaḥ // (9.2) Par.?
yasyāhavamukhe saumya sthātā naivopapadyate / (10.1) Par.?
sa kathaṃ durmukho 'mitrair hato vibudhalokajit // (10.2) Par.?
citrasenaṃ hataṃ bhūmau śayānaṃ madhusūdana / (11.1) Par.?
dhārtarāṣṭram imaṃ paśya pratimānaṃ danuṣmatām // (11.2) Par.?
taṃ citramālyābharaṇaṃ yuvatyaḥ śokakarśitāḥ / (12.1) Par.?
kravyādasaṃghaiḥ sahitā rudantyaḥ paryupāsate // (12.2) Par.?
strīṇāṃ ruditanirghoṣaḥ śvāpadānāṃ ca garjitam / (13.1) Par.?
citrarūpam idaṃ kṛṣṇa vicitraṃ pratibhāti me // (13.2) Par.?
yuvā vṛndārako nityaṃ pravarastrīniṣevitaḥ / (14.1) Par.?
viviṃśatir asau śete dhvastaḥ pāṃsuṣu mādhava // (14.2) Par.?
śarasaṃkṛttavarmāṇaṃ vīraṃ viśasane hatam / (15.1) Par.?
parivāryāsate gṛdhrāḥ pariviṃśā viviṃśatim // (15.2) Par.?
praviśya samare vīraḥ pāṇḍavānām anīkinīm / (16.1) Par.?
āviśya śayane śete punaḥ satpuruṣocitam // (16.2) Par.?
smitopapannaṃ sunasaṃ subhru tārādhipopamam / (17.1) Par.?
atīva śubhraṃ vadanaṃ paśya kṛṣṇa viviṃśateḥ // (17.2) Par.?
yaṃ sma taṃ paryupāsante vasuṃ vāsavayoṣitaḥ / (18.1) Par.?
krīḍantam iva gandharvaṃ devakanyāḥ sahasraśaḥ // (18.2) Par.?
hantāraṃ vīrasenānāṃ śūraṃ samitiśobhanam / (19.1) Par.?
nibarhaṇam amitrāṇāṃ duḥsahaṃ viṣaheta kaḥ // (19.2) Par.?
duḥsahasyaitad ābhāti śarīraṃ saṃvṛtaṃ śaraiḥ / (20.1) Par.?
girir ātmaruhaiḥ phullaiḥ karṇikārair ivāvṛtaḥ // (20.2) Par.?
śātakaumbhyā srajā bhāti kavacena ca bhāsvatā / (21.1) Par.?
agnineva giriḥ śveto gatāsur api duḥsahaḥ // (21.2) Par.?
Duration=0.066648960113525 secs.