Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9183
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
iṅgitenaiva dāśārhastam abhiprāyam āditaḥ / (1.2) Par.?
drauṇer buddhvā mahābāhur arjunaṃ pratyabhāṣata // (1.3) Par.?
arjunārjuna yad divyam astraṃ te hṛdi vartate / (2.1) Par.?
droṇopadiṣṭaṃ tasyāyaṃ kālaḥ saṃprati pāṇḍava // (2.2) Par.?
bhrātṝṇām ātmanaścaiva paritrāṇāya bhārata / (3.1) Par.?
visṛjaitat tvam apyājāvastram astranivāraṇam // (3.2) Par.?
keśavenaivam uktastu pāṇḍavaḥ paravīrahā / (4.1) Par.?
avātarad rathāt tūrṇaṃ pragṛhya saśaraṃ dhanuḥ // (4.2) Par.?
pūrvam ācāryaputrāya tato 'nantaram ātmane / (5.1) Par.?
bhrātṛbhyaścaiva sarvebhyaḥ svastītyuktvā paraṃtapaḥ // (5.2) Par.?
devatābhyo namaskṛtya gurubhyaścaiva sarvaśaḥ / (6.1) Par.?
utsasarja śivaṃ dhyāyann astram astreṇa śāmyatām // (6.2) Par.?
tatastad astraṃ sahasā sṛṣṭaṃ gāṇḍīvadhanvanā / (7.1) Par.?
prajajvāla mahārciṣmad yugāntānalasaṃnibham // (7.2) Par.?
tathaiva droṇaputrasya tad astraṃ tigmatejasaḥ / (8.1) Par.?
prajajvāla mahājvālaṃ tejomaṇḍalasaṃvṛtam // (8.2) Par.?
nirghātā bahavaścāsan petur ulkāḥ sahasraśaḥ / (9.1) Par.?
mahad bhayaṃ ca bhūtānāṃ sarveṣāṃ samajāyata // (9.2) Par.?
saśabdam abhavad vyoma jvālāmālākulaṃ bhṛśam / (10.1) Par.?
cacāla ca mahī kṛtsnā saparvatavanadrumā // (10.2) Par.?
te astre tejasā lokāṃstāpayantī vyavasthite / (11.1) Par.?
maharṣī sahitau tatra darśayāmāsatustadā // (11.2) Par.?
nāradaḥ sa ca dharmātmā bharatānāṃ pitāmahaḥ / (12.1) Par.?
ubhau śamayituṃ vīrau bhāradvājadhanaṃjayau // (12.2) Par.?
tau munī sarvadharmajñau sarvabhūtahitaiṣiṇau / (13.1) Par.?
dīptayor astrayor madhye sthitau paramatejasau // (13.2) Par.?
tadantaram anādhṛṣyāvupagamya yaśasvinau / (14.1) Par.?
āstām ṛṣivarau tatra jvalitāviva pāvakau // (14.2) Par.?
prāṇabhṛdbhir anādhṛṣyau devadānavasaṃmatau / (15.1) Par.?
astratejaḥ śamayituṃ lokānāṃ hitakāmyayā // (15.2) Par.?
ṛṣī ūcatuḥ / (16.1) Par.?
nānāśastravidaḥ pūrve ye 'pyatītā mahārathāḥ / (16.2) Par.?
naitad astraṃ manuṣyeṣu taiḥ prayuktaṃ kathaṃcana // (16.3) Par.?
Duration=0.2306489944458 secs.