Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6122
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
nāmṛtasyeva paryāptir mamāsti bruvati tvayi / (1.2) Par.?
tasmāt kathaya bhūyastvaṃ dharmam eva pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
gautamasya ca saṃvādaṃ yamasya ca mahātmanaḥ // (2.3) Par.?
pāriyātragiriṃ prāpya gautamasyāśramo mahān / (3.1) Par.?
uvāsa gautamo yatra kālaṃ tad api me śṛṇu // (3.2) Par.?
ṣaṣṭiṃ varṣasahasrāṇi so 'tapyad gautamastapaḥ / (4.1) Par.?
tam ugratapasaṃ yuktaṃ tapasā bhāvitaṃ munim // (4.2) Par.?
upayāto naravyāghra lokapālo yamastadā / (5.1) Par.?
tam apaśyat sutapasam ṛṣiṃ vai gautamaṃ munim // (5.2) Par.?
sa taṃ viditvā brahmarṣir yamam āgatam ojasā / (6.1) Par.?
prāñjaliḥ prayato bhūtvā upasṛptastapodhanaḥ // (6.2) Par.?
taṃ dharmarājo dṛṣṭvaiva namaskṛtya nararṣabham / (7.1) Par.?
nyamantrayata dharmeṇa kriyatāṃ kim iti bruvan // (7.2) Par.?
gautama uvāca / (8.1) Par.?
mātāpitṛbhyām ānṛṇyaṃ kiṃ kṛtvā samavāpnuyāt / (8.2) Par.?
kathaṃ ca lokān aśnāti puruṣo durlabhāñ śubhān // (8.3) Par.?
yama uvāca / (9.1) Par.?
tapaḥśaucavatā nityaṃ satyadharmaratena ca / (9.2) Par.?
mātāpitror aharahaḥ pūjanaṃ kāryam añjasā // (9.3) Par.?
aśvamedhaiśca yaṣṭavyaṃ bahubhiḥ svāptadakṣiṇaiḥ / (10.1) Par.?
tena lokān upāśnāti puruṣo 'dbhutadarśanān // (10.2) Par.?
Duration=0.038858890533447 secs.