Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, āpaddharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6124
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kṣīṇasya dīrghasūtrasya sānukrośasya bandhuṣu / (1.2) Par.?
viraktapaurarāṣṭrasya nirdravyanicayasya ca // (1.3) Par.?
pariśaṅkitamukhyasya srutamantrasya bhārata / (2.1) Par.?
asaṃbhāvitamitrasya bhinnāmātyasya sarvaśaḥ // (2.2) Par.?
paracakrābhiyātasya durbalasya balīyasā / (3.1) Par.?
āpannacetaso brūhi kiṃ kāryam avaśiṣyate // (3.2) Par.?
bhīṣma uvāca / (4.1) Par.?
bāhyaśced vijigīṣuḥ syād dharmārthakuśalaḥ śuciḥ / (4.2) Par.?
javena saṃdhiṃ kurvīta pūrvān pūrvān vimokṣayan // (4.3) Par.?
adharmavijigīṣuśced balavān pāpaniścayaḥ / (5.1) Par.?
ātmanaḥ saṃnirodhena saṃdhiṃ tenābhiyojayet // (5.2) Par.?
apāsya rājadhānīṃ vā tared anyena vāpadam / (6.1) Par.?
tadbhāvabhāve dravyāṇi jīvan punar upārjayet // (6.2) Par.?
yāstu syuḥ kevalatyāgācchakyāstaritum āpadaḥ / (7.1) Par.?
kastatrādhikam ātmānaṃ saṃtyajed arthadharmavit // (7.2) Par.?
avarodhājjugupseta kā sapatnadhane dayā / (8.1) Par.?
na tvevātmā pradātavyaḥ śakye sati kathaṃcana // (8.2) Par.?
yudhiṣṭhira uvāca / (9.1) Par.?
ābhyantare prakupite bāhye copanipīḍite / (9.2) Par.?
kṣīṇe kośe srute mantre kiṃ kāryam avaśiṣyate // (9.3) Par.?
bhīṣma uvāca / (10.1) Par.?
kṣipraṃ vā saṃdhikāmaḥ syāt kṣipraṃ vā tīkṣṇavikramaḥ / (10.2) Par.?
padāpanayanaṃ kṣipram etāvat sāṃparāyikam // (10.3) Par.?
anuraktena puṣṭena hṛṣṭena jagatīpate / (11.1) Par.?
alpenāpi hi sainyena mahīṃ jayati pārthivaḥ // (11.2) Par.?
hato vā divam ārohed vijayī kṣitim āvaset / (12.1) Par.?
yuddhe tu saṃtyajan prāṇāñ śakrasyaiti salokatām // (12.2) Par.?
sarvalokāgamaṃ kṛtvā mṛdutvaṃ gantum eva ca / (13.1) Par.?
viśvāsād vinayaṃ kuryād vyavasyed vāpyupānahau // (13.2) Par.?
apakramitum icched vā yathākāmaṃ tu sāntvayet / (14.1) Par.?
viliṅgamitvā mitreṇa tataḥ svayam upakramet // (14.2) Par.?
Duration=0.058907032012939 secs.