Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Widow, dharma, fable

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6139
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tato gate śākunike kapotī prāha duḥkhitā / (1.2) Par.?
saṃsmṛtya bhartāram atho rudatī śokamūrchitā // (1.3) Par.?
nāhaṃ te vipriyaṃ kānta kadācid api saṃsmare / (2.1) Par.?
sarvā vai vidhavā nārī bahuputrāpi khecara / (2.2) Par.?
śocyā bhavati bandhūnāṃ patihīnā manasvinī // (2.3) Par.?
lālitāhaṃ tvayā nityaṃ bahumānācca sāntvitā / (3.1) Par.?
vacanair madhuraiḥ snigdhair asakṛt sumanoharaiḥ // (3.2) Par.?
kandareṣu ca śailānāṃ nadīnāṃ nirjhareṣu ca / (4.1) Par.?
drumāgreṣu ca ramyeṣu ramitāhaṃ tvayā priya // (4.2) Par.?
ākāśagamane caiva sukhitāhaṃ tvayā sukham / (5.1) Par.?
vihṛtāsmi tvayā kānta tanme nādyāsti kiṃcana // (5.2) Par.?
mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ / (6.1) Par.?
amitasya tu dātāraṃ bhartāraṃ kā na pūjayet // (6.2) Par.?
nāsti bhartṛsamo nātho na ca bhartṛsamaṃ sukham / (7.1) Par.?
visṛjya dhanasarvasvaṃ bhartā vai śaraṇaṃ striyāḥ // (7.2) Par.?
na kāryam iha me nātha jīvitena tvayā vinā / (8.1) Par.?
patihīnāpi kā nārī satī jīvitum utsahet // (8.2) Par.?
evaṃ vilapya bahudhā karuṇaṃ sā suduḥkhitā / (9.1) Par.?
pativratā saṃpradīptaṃ praviveśa hutāśanam // (9.2) Par.?
tataścitrāmbaradharaṃ bhartāraṃ sānvapaśyata / (10.1) Par.?
vimānasthaṃ sukṛtibhiḥ pūjyamānaṃ mahātmabhiḥ // (10.2) Par.?
citramālyāmbaradharaṃ sarvābharaṇabhūṣitam / (11.1) Par.?
vimānaśatakoṭībhir āvṛtaṃ puṇyakīrtibhiḥ // (11.2) Par.?
tataḥ svargagataḥ pakṣī bhāryayā saha saṃgataḥ / (12.1) Par.?
karmaṇā pūjitastena reme tatra sa bhāryayā // (12.2) Par.?
Duration=0.088052034378052 secs.