Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6153
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
ānṛśaṃsyaṃ vijānāmi darśanena satāṃ sadā / (1.2) Par.?
nṛśaṃsānna vijānāmi teṣāṃ karma ca bhārata // (1.3) Par.?
kaṇṭakān kūpam agniṃ ca varjayanti yathā narāḥ / (2.1) Par.?
tathā nṛśaṃsakarmāṇaṃ varjayanti narā naram // (2.2) Par.?
nṛśaṃso hyadhamo nityaṃ pretya ceha ca bhārata / (3.1) Par.?
tasmād bravīhi kauravya tasya dharmaviniścayam // (3.2) Par.?
bhīṣma uvāca / (4.1) Par.?
spṛhāsyāntarhitā caiva viditārthā ca karmaṇā / (4.2) Par.?
ākroṣṭā kruśyate caiva bandhitā badhyate ca yaḥ // (4.3) Par.?
dattānukīrtir viṣamaḥ kṣudro naikṛtikaḥ śaṭhaḥ / (5.1) Par.?
asaṃbhogī ca mānī ca tathā saṅgī vikatthanaḥ // (5.2) Par.?
sarvātiśaṅkī paruṣo bāliśaḥ kṛpaṇastathā / (6.1) Par.?
vargapraśaṃsī satatam āśramadveṣasaṃkarī // (6.2) Par.?
hiṃsāvihārī satatam aviśeṣaguṇāguṇaḥ / (7.1) Par.?
bahvalīko manasvī ca lubdho 'tyarthaṃ nṛśaṃsakṛt // (7.2) Par.?
dharmaśīlaṃ guṇopetaṃ pāpa ityavagacchati / (8.1) Par.?
ātmaśīlānumānena na viśvasiti kasyacit // (8.2) Par.?
pareṣāṃ yatra doṣaḥ syāt tad guhyaṃ saṃprakāśayet / (9.1) Par.?
samāneṣveva doṣeṣu vṛttyartham upaghātayet // (9.2) Par.?
tathopakāriṇaṃ caiva manyate vañcitaṃ param / (10.1) Par.?
dattvāpi ca dhanaṃ kāle saṃtapatyupakāriṇe // (10.2) Par.?
bhakṣyaṃ bhojyam atho lehyaṃ yaccānyat sādhu bhojanam / (11.1) Par.?
prekṣamāṇeṣu yo 'śnīyānnṛśaṃsa iti taṃ viduḥ // (11.2) Par.?
brāhmaṇebhyaḥ pradāyāgraṃ yaḥ suhṛdbhiḥ sahāśnute / (12.1) Par.?
sa pretya labhate svargam iha cānantyam aśnute // (12.2) Par.?
eṣa te bharataśreṣṭha nṛśaṃsaḥ parikīrtitaḥ / (13.1) Par.?
sadā vivarjanīyo vai puruṣeṇa bubhūṣatā // (13.2) Par.?
Duration=0.046669006347656 secs.