Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Underworld, hell, naraka, rebirth, transmigration

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6185
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
gatīnām uttamā prāptiḥ kathitā jāpakeṣviha / (1.2) Par.?
ekaivaiṣā gatisteṣām uta yāntyaparām api // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
śṛṇuṣvāvahito rājañ jāpakānāṃ gatiṃ vibho / (2.2) Par.?
yathā gacchanti nirayam anekaṃ puruṣarṣabha // (2.3) Par.?
yathoktam etat pūrvaṃ yo nānutiṣṭhati jāpakaḥ / (3.1) Par.?
ekadeśakriyaścātra nirayaṃ sa nigacchati // (3.2) Par.?
avajñānena kurute na tuṣyati na śocati / (4.1) Par.?
īdṛśo jāpako yāti nirayaṃ nātra saṃśayaḥ // (4.2) Par.?
ahaṃkārakṛtaścaiva sarve nirayagāminaḥ / (5.1) Par.?
parāvamānī puruṣo bhavitā nirayopagaḥ // (5.2) Par.?
abhidhyāpūrvakaṃ japyaṃ kurute yaśca mohitaḥ / (6.1) Par.?
yatrābhidhyāṃ sa kurute taṃ vai nirayam ṛcchati // (6.2) Par.?
athaiśvaryapravṛttaḥ sañ jāpakastatra rajyate / (7.1) Par.?
sa eva nirayastasya nāsau tasmāt pramucyate // (7.2) Par.?
rāgeṇa jāpako japyaṃ kurute tatra mohitaḥ / (8.1) Par.?
yatrāsya rāgaḥ patati tatra tatropajāyate // (8.2) Par.?
durbuddhir akṛtaprajñaścale manasi tiṣṭhati / (9.1) Par.?
calām eva gatiṃ yāti nirayaṃ vādhigacchati // (9.2) Par.?
akṛtaprajñako bālo mohaṃ gacchati jāpakaḥ / (10.1) Par.?
sa mohānnirayaṃ yāti tatra gatvānuśocati // (10.2) Par.?
dṛḍhagrāhī karomīti japyaṃ japati jāpakaḥ / (11.1) Par.?
na sampūrṇo na vā yukto nirayaṃ so 'dhigacchati // (11.2) Par.?
yudhiṣṭhira uvāca / (12.1) Par.?
animittaṃ paraṃ yat tad avyaktaṃ brahmaṇi sthitam / (12.2) Par.?
sadbhūto jāpakaḥ kasmāt sa śarīram athāviśet // (12.3) Par.?
bhīṣma uvāca / (13.1) Par.?
duṣprajñānena nirayā bahavaḥ samudāhṛtāḥ / (13.2) Par.?
praśastaṃ jāpakatvaṃ ca doṣāścaite tadātmakāḥ // (13.3) Par.?
Duration=0.053735017776489 secs.