Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6199
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gurur uvāca / (1.1) Par.?
caturvidhāni bhūtāni sthāvarāṇi carāṇi ca / (1.2) Par.?
avyaktaprabhavānyāhur avyaktanidhanāni ca / (1.3) Par.?
avyaktanidhanaṃ vidyād avyaktātmātmakaṃ manaḥ // (1.4) Par.?
yathāśvatthakaṇīkāyām antarbhūto mahādrumaḥ / (2.1) Par.?
niṣpanno dṛśyate vyaktam avyaktāt saṃbhavastathā // (2.2) Par.?
abhidravatyayaskāntamayo niścetanāvubhau / (3.1) Par.?
svabhāvahetujā bhāvā yadvad anyad apīdṛśam // (3.2) Par.?
tadvad avyaktajā bhāvāḥ kartuḥ kāraṇalakṣaṇāḥ / (4.1) Par.?
acetanāścetayituḥ kāraṇād abhisaṃhitāḥ // (4.2) Par.?
na bhūḥ khaṃ dyaur na bhūtāni narṣayo na surāsurāḥ / (5.1) Par.?
nānyad āsīd ṛte jīvam āsedur na tu saṃhitam // (5.2) Par.?
sarvanītyā sarvagataṃ manohetu salakṣaṇam / (6.1) Par.?
ajñānakarma nirdiṣṭam etat kāraṇalakṣaṇam // (6.2) Par.?
tat kāraṇair hi saṃyuktaṃ kāryasaṃgrahakārakam / (7.1) Par.?
yenaitad vartate cakram anādinidhanaṃ mahat // (7.2) Par.?
avyaktanābhaṃ vyaktāraṃ vikāraparimaṇḍalam / (8.1) Par.?
kṣetrajñādhiṣṭhitaṃ cakraṃ snigdhākṣaṃ vartate dhruvam // (8.2) Par.?
snigdhatvāt tilavat sarvaṃ cakre 'smin pīḍyate jagat / (9.1) Par.?
tilapīḍair ivākramya bhogair ajñānasaṃbhavaiḥ // (9.2) Par.?
karma tat kurute tarṣād ahaṃkāraparigraham / (10.1) Par.?
kāryakāraṇasaṃyoge sa hetur upapāditaḥ // (10.2) Par.?
nātyeti kāraṇaṃ kāryaṃ na kāryaṃ kāraṇaṃ tathā / (11.1) Par.?
kāryāṇāṃ tūpakaraṇe kālo bhavati hetumān // (11.2) Par.?
hetuyuktāḥ prakṛtayo vikārāśca parasparam / (12.1) Par.?
anyonyam abhivartante puruṣādhiṣṭhitāḥ sadā // (12.2) Par.?
sarajastāmasair bhāvaiścyuto hetubalānvitaḥ / (13.1) Par.?
kṣetrajñam evānuyāti pāṃsur vāterito yathā / (13.2) Par.?
na ca taiḥ spṛśyate bhāvo na te tena mahātmanā // (13.3) Par.?
sarajasko 'rajaskaśca sa vai vāyur yathā bhavet / (14.1) Par.?
tathaitad antaraṃ vidyāt kṣetrakṣetrajñayor budhaḥ / (14.2) Par.?
abhyāsāt sa tathā yukto na gacchet prakṛtiṃ punaḥ // (14.3) Par.?
saṃdeham etam utpannam achinad bhagavān ṛṣiḥ / (15.1) Par.?
tathā vārtāṃ samīkṣeta kṛtalakṣaṇasaṃmitām // (15.2) Par.?
bījānyagnyupadagdhāni na rohanti yathā punaḥ / (16.1) Par.?
jñānadagdhaistathā kleśair nātmā sambadhyate punaḥ // (16.2) Par.?
Duration=0.0536949634552 secs.