Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna, cow

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9348
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasiṣṭha uvāca / (1.1) Par.?
śataṃ varṣasahasrāṇāṃ tapastaptaṃ suduścaram / (1.2) Par.?
gobhiḥ pūrvavisṛṣṭābhir gacchema śreṣṭhatām iti // (1.3) Par.?
loke 'smin dakṣiṇānāṃ ca sarvāsāṃ vayam uttamāḥ / (2.1) Par.?
bhavema na ca lipyema doṣeṇeti paraṃtapa // (2.2) Par.?
sa eva cetasā tena hato lipyeta sarvadā / (3.1) Par.?
śakṛtā ca pavitrārthaṃ kurvīran devamānuṣāḥ // (3.2) Par.?
tathā sarvāṇi bhūtāni sthāvarāṇi carāṇi ca / (4.1) Par.?
pradātāraśca golokān gaccheyur iti mānada // (4.2) Par.?
tābhyo varaṃ dadau brahmā tapaso 'nte svayaṃ prabhuḥ / (5.1) Par.?
evaṃ bhavatviti vibhur lokāṃstārayateti ca // (5.2) Par.?
uttasthuḥ siddhikāmāstā bhūtabhavyasya mātaraḥ / (6.1) Par.?
tapaso 'nte mahārāja gāvo lokaparāyaṇāḥ // (6.2) Par.?
tasmād gāvo mahābhāgāḥ pavitraṃ param ucyate / (7.1) Par.?
tathaiva sarvabhūtānāṃ gāvastiṣṭhanti mūrdhani // (7.2) Par.?
samānavatsāṃ kapilāṃ dhenuṃ dattvā payasvinīm / (8.1) Par.?
suvratāṃ vastrasaṃvītāṃ brahmaloke mahīyate // (8.2) Par.?
rohiṇīṃ tulyavatsāṃ tu dhenuṃ dattvā payasvinīm / (9.1) Par.?
suvratāṃ vastrasaṃvītāṃ sūryaloke mahīyate // (9.2) Par.?
samānavatsāṃ śabalāṃ dhenuṃ dattvā payasvinīm / (10.1) Par.?
suvratāṃ vastrasaṃvītāṃ somaloke mahīyate // (10.2) Par.?
samānavatsāṃ śvetāṃ tu dhenuṃ dattvā payasvinīm / (11.1) Par.?
suvratāṃ vastrasaṃvītām indraloke mahīyate // (11.2) Par.?
samānavatsāṃ kṛṣṇāṃ tu dhenuṃ dattvā payasvinīm / (12.1) Par.?
suvratāṃ vastrasaṃvītām agniloke mahīyate // (12.2) Par.?
samānavatsāṃ dhūmrāṃ tu dhenuṃ dattvā payasvinīm / (13.1) Par.?
suvratāṃ vastrasaṃvītāṃ yāmyaloke mahīyate // (13.2) Par.?
apāṃ phenasavarṇāṃ tu savatsāṃ kāṃsyadohanām / (14.1) Par.?
pradāya vastrasaṃvītāṃ vāruṇaṃ lokam aśnute // (14.2) Par.?
vātareṇusavarṇāṃ tu savatsāṃ kāṃsyadohanām / (15.1) Par.?
pradāya vastrasaṃvītāṃ vāyuloke mahīyate // (15.2) Par.?
hiraṇyavarṇāṃ piṅgākṣīṃ savatsāṃ kāṃsyadohanām / (16.1) Par.?
pradāya vastrasaṃvītāṃ kauberaṃ lokam aśnute // (16.2) Par.?
palāladhūmravarṇāṃ tu savatsāṃ kāṃsyadohanām / (17.1) Par.?
pradāya vastrasaṃvītāṃ pitṛloke mahīyate // (17.2) Par.?
savatsāṃ pīvarīṃ dattvā śitikaṇṭhām alaṃkṛtām / (18.1) Par.?
vaiśvadevam asaṃbādhaṃ sthānaṃ śreṣṭhaṃ prapadyate // (18.2) Par.?
samānavatsāṃ gaurīṃ tu dhenuṃ dattvā payasvinīm / (19.1) Par.?
suvratāṃ vastrasaṃvītāṃ vasūnāṃ lokam aśnute // (19.2) Par.?
pāṇḍukambalavarṇāṃ tu savatsāṃ kāṃsyadohanām / (20.1) Par.?
pradāya vastrasaṃvītāṃ sādhyānāṃ lokam aśnute // (20.2) Par.?
vairāṭapṛṣṭham ukṣāṇaṃ sarvaratnair alaṃkṛtam / (21.1) Par.?
pradāya marutāṃ lokān ajarān pratipadyate // (21.2) Par.?
vatsopapannāṃ nīlāṅgāṃ sarvaratnasamanvitām / (22.1) Par.?
gandharvāpsarasāṃ lokān dattvā prāpnoti mānavaḥ // (22.2) Par.?
śitikaṇṭham anaḍvāhaṃ sarvaratnair alaṃkṛtam / (23.1) Par.?
dattvā prajāpater lokān viśokaḥ pratipadyate // (23.2) Par.?
gopradānarato yāti bhittvā jaladasaṃcayān / (24.1) Par.?
vimānenārkavarṇena divi rājan virājatā // (24.2) Par.?
taṃ cāruveṣāḥ suśroṇyaḥ sahasraṃ varayoṣitaḥ / (25.1) Par.?
ramayanti naraśreṣṭha gopradānarataṃ naram // (25.2) Par.?
vīṇānāṃ vallakīnāṃ ca nūpurāṇāṃ ca śiñjitaiḥ / (26.1) Par.?
hāsaiśca hariṇākṣīṇāṃ prasuptaḥ pratibodhyate // (26.2) Par.?
yāvanti lomāni bhavanti dhenvās tāvanti varṣāṇi mahīyate saḥ / (27.1) Par.?
svargāccyutaścāpi tato nṛloke kule samutpatsyati gomināṃ saḥ // (27.2) Par.?
Duration=0.38048982620239 secs.