Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): triguṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8683
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
naiva śakyā guṇā vaktuṃ pṛthaktveneha sarvaśaḥ / (1.2) Par.?
avicchinnāni dṛśyante rajaḥ sattvaṃ tamastathā // (1.3) Par.?
anyonyam anuṣajjante anyonyaṃ cānujīvinaḥ / (2.1) Par.?
anyonyāpāśrayāḥ sarve tathānyonyānuvartinaḥ // (2.2) Par.?
yāvat sattvaṃ tamastāvad vartate nātra saṃśayaḥ / (3.1) Par.?
yāvat tamaśca sattvaṃ ca rajastāvad ihocyate // (3.2) Par.?
saṃhatya kurvate yātrāṃ sahitāḥ saṃghacāriṇaḥ / (4.1) Par.?
saṃghātavṛttayo hyete vartante hetvahetubhiḥ // (4.2) Par.?
udrekavyatirekāṇāṃ teṣām anyonyavartinām / (5.1) Par.?
vartate tad yathānyūnaṃ vyatiriktaṃ ca sarvaśaḥ // (5.2) Par.?
vyatiriktaṃ tamo yatra tiryagbhāvagataṃ bhavet / (6.1) Par.?
alpaṃ tatra rajo jñeyaṃ sattvaṃ cālpataraṃ tataḥ // (6.2) Par.?
udriktaṃ ca rajo yatra madhyasrotogataṃ bhavet / (7.1) Par.?
alpaṃ tatra tamo jñeyaṃ sattvaṃ cālpataraṃ tataḥ // (7.2) Par.?
udriktaṃ ca yadā sattvam ūrdhvasrotogataṃ bhavet / (8.1) Par.?
alpaṃ tatra rajo jñeyaṃ tamaścālpataraṃ tataḥ // (8.2) Par.?
sattvaṃ vaikārikaṃ yonir indriyāṇāṃ prakāśikā / (9.1) Par.?
na hi sattvāt paro bhāvaḥ kaścid anyo vidhīyate // (9.2) Par.?
ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ / (10.1) Par.?
jaghanyaguṇasaṃyuktā yāntyadhastāmasā janāḥ // (10.2) Par.?
tamaḥ śūdre rajaḥ kṣatre brāhmaṇe sattvam uttamam / (11.1) Par.?
ityevaṃ triṣu varṇeṣu vivartante guṇāstrayaḥ // (11.2) Par.?
dūrād api hi dṛśyante sahitāḥ saṃghacāriṇaḥ / (12.1) Par.?
tamaḥ sattvaṃ rajaścaiva pṛthaktvaṃ nānuśuśruma // (12.2) Par.?
dṛṣṭvā cādityam udyantaṃ kucorāṇāṃ bhayaṃ bhavet / (13.1) Par.?
adhvagāḥ paritapyeraṃstṛṣṇārtā duḥkhabhāginaḥ // (13.2) Par.?
ādityaḥ sattvam uddiṣṭaṃ kucorāstu yathā tamaḥ / (14.1) Par.?
paritāpo 'dhvagānāṃ ca rājaso guṇa ucyate // (14.2) Par.?
prākāśyaṃ sattvam āditye saṃtāpo rājaso guṇaḥ / (15.1) Par.?
upaplavastu vijñeyastāmasastasya parvasu // (15.2) Par.?
evaṃ jyotiḥṣu sarveṣu vivartante guṇāstrayaḥ / (16.1) Par.?
paryāyeṇa ca vartante tatra tatra tathā tathā // (16.2) Par.?
sthāvareṣu ca bhūteṣu tiryagbhāvagataṃ tamaḥ / (17.1) Par.?
rājasāstu vivartante snehabhāvastu sāttvikaḥ // (17.2) Par.?
ahastridhā tu vijñeyaṃ tridhā rātrir vidhīyate / (18.1) Par.?
māsārdhamāsavarṣāṇi ṛtavaḥ saṃdhayastathā // (18.2) Par.?
tridhā dānāni dīyante tridhā yajñaḥ pravartate / (19.1) Par.?
tridhā lokāstridhā vedāstridhā vidyāstridhā gatiḥ // (19.2) Par.?
bhūtaṃ bhavyaṃ bhaviṣyacca dharmo 'rthaḥ kāma ityapi / (20.1) Par.?
prāṇāpānāvudānaś cāpyeta eva trayo guṇāḥ // (20.2) Par.?
yat kiṃcid iha vai loke sarvam eṣveva tat triṣu / (21.1) Par.?
trayo guṇāḥ pravartante avyaktā nityam eva tu / (21.2) Par.?
sattvaṃ rajastamaścaiva guṇasargaḥ sanātanaḥ // (21.3) Par.?
tamo 'vyaktaṃ śivaṃ nityam ajaṃ yoniḥ sanātanaḥ / (22.1) Par.?
prakṛtir vikāraḥ pralayaḥ pradhānaṃ prabhavāpyayau // (22.2) Par.?
anudriktam anūnaṃ ca hyakampam acalaṃ dhruvam / (23.1) Par.?
sad asaccaiva tat sarvam avyaktaṃ triguṇaṃ smṛtam / (23.2) Par.?
jñeyāni nāmadheyāni narair adhyātmacintakaiḥ // (23.3) Par.?
avyaktanāmāni guṇāṃśca tattvato yo veda sarvāṇi gatīśca kevalāḥ / (24.1) Par.?
vimuktadehaḥ pravibhāgatattvavit sa mucyate sarvaguṇair nirāmayaḥ // (24.2) Par.?
Duration=0.09994912147522 secs.