Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9444
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
śaṃtanuḥ pālayāmāsa yathāvat pṛthivīm imām / (1.2) Par.?
tathā vicitravīryaśca bhīṣmeṇa paripālitaḥ / (1.3) Par.?
pālayāmāsa vastāto viditaṃ vo nasaṃśayaḥ // (1.4) Par.?
yathā ca pāṇḍur bhrātā me dayito bhavatām abhūt / (2.1) Par.?
sa cāpi pālayāmāsa yathāvat tacca vettha ha // (2.2) Par.?
mayā ca bhavatāṃ samyak śuśrūṣā yā kṛtānaghāḥ / (3.1) Par.?
asamyag vā mahābhāgāstat kṣantavyam atandritaiḥ // (3.2) Par.?
yacca duryodhanenedaṃ rājyaṃ bhuktam akaṇṭakam / (4.1) Par.?
api tatra na vo mando durbuddhir aparāddhavān // (4.2) Par.?
tasyāparādhād durbuddher abhimānānmahīkṣitām / (5.1) Par.?
vimardaḥ sumahān āsīd anayānmatkṛtād atha // (5.2) Par.?
tanmayā sādhu vāpīdaṃ yadi vāsādhu vai kṛtam / (6.1) Par.?
tad vo hṛdi na kartavyaṃ mām anujñātum arhatha // (6.2) Par.?
vṛddho 'yaṃ hataputro 'yaṃ duḥkhito 'yaṃ janādhipaḥ / (7.1) Par.?
pūrvarājñāṃ ca putro 'yam iti kṛtvānujānata // (7.2) Par.?
iyaṃ ca kṛpaṇā vṛddhā hataputrā tapasvinī / (8.1) Par.?
gāndhārī putraśokārtā tulyaṃ yācati vo mayā // (8.2) Par.?
hataputrāvimau vṛddhau viditvā duḥkhitau tathā / (9.1) Par.?
anujānīta bhadraṃ vo vrajāvaḥ śaraṇaṃ ca vaḥ // (9.2) Par.?
ayaṃ ca kauravo rājā kuntīputro yudhiṣṭhiraḥ / (10.1) Par.?
sarvair bhavadbhir draṣṭavyaḥ sameṣu viṣameṣu ca / (10.2) Par.?
na jātu viṣamaṃ caiva gamiṣyati kadācana // (10.3) Par.?
catvāraḥ sacivā yasya bhrātaro vipulaujasaḥ / (11.1) Par.?
lokapālopamā hyete sarve dharmārthadarśinaḥ // (11.2) Par.?
brahmeva bhagavān eṣa sarvabhūtajagatpatiḥ / (12.1) Par.?
yudhiṣṭhiro mahātejā bhavataḥ pālayiṣyati // (12.2) Par.?
avaśyam eva vaktavyam iti kṛtvā bravīmi vaḥ / (13.1) Par.?
eṣa nyāso mayā dattaḥ sarveṣāṃ vo yudhiṣṭhiraḥ / (13.2) Par.?
bhavanto 'sya ca vīrasya nyāsabhūtā mayā kṛtāḥ // (13.3) Par.?
yadyeva taiḥ kṛtaṃ kiṃcid vyalīkaṃ vā sutair mama / (14.1) Par.?
yadyanyena madīyena tad anujñātum arhatha // (14.2) Par.?
bhavadbhir hi na me manyuḥ kṛtapūrvaḥ kathaṃcana / (15.1) Par.?
atyantagurubhaktānām eṣo 'ñjalir idaṃ namaḥ // (15.2) Par.?
teṣām asthirabuddhīnāṃ lubdhānāṃ kāmacāriṇām / (16.1) Par.?
kṛte yācāmi vaḥ sarvān gāndhārīsahito 'naghāḥ // (16.2) Par.?
ityuktāstena te rājñā paurajānapadā janāḥ / (17.1) Par.?
nocur bāṣpakalāḥ kiṃcid vīkṣāṃcakruḥ parasparam // (17.2) Par.?
Duration=0.067960023880005 secs.