Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4096
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svarṇajāraṇayantravidhānamāha lavaṇamityādi // (1) Par.?
prathamaṃ lavaṇaṃ saindhavaṃ devīsvarasaplutaṃ kuryāt brāhmīsvakīyarasena saṃmiśraṃ kuryāt // (2) Par.?
punar brāhmīrasaplutaṃ lavaṇaṃ ca ahipatraṃ tāmbūlidalaṃ tacca dvayaṃ śilayā vitatagrāveṇa cūrṇitaṃ peṣitaṃ kuryāt // (3) Par.?
punaretad ayaḥpātre lohabhājane saṃsthāpayet // (4) Par.?
etat sthāpitaṃ dravyaṃ puṭatritayāt tripuṭakaraṇādagnisaṃyogena sumṛtaṃ syāt // (5) Par.?
tasya devīsvarasaplutasya sumṛtasaindhavasya mukhādhārā sphuṭavikaṭakaṭorikā pātrī kāryā mukhameva ādhāro yasyāḥ sā evaṃvidhā sphuṭā prakaṭā vikaṭā viparītā adhomukhetyarthaḥ sā kaṭorikā vihitā kāryā ayaḥpātrasya // (6) Par.?
tasyāḥ kaṭorikāyā upari ūrdhvabhāge eṣā kaṭorikā ādeyā sthāpyā // (7) Par.?
kiṃviśiṣṭā aṅgulotsedhā aṅgula utsedhaḥ parimāṇaṃ yasyāḥ sā tathoktā // (8) Par.?
punaḥ kiṃviśiṣṭā ardhāṅgulanimnā ardhāṅgulaparimāṇanimnā madhyagā // (9) Par.?
punaḥ kiṃviśiṣṭā vihitachidratritayā vihitāni kṛtāni chidratritayāni yasyāṃ sā evaṃvidhā śastā ca saṃtulavihitachidratritayā // (10) Par.?
caturaṅgulordhvā taduparibhāge kaṭorikā caturaṅgulipramāṇonnateti bhāvaḥ // (11) Par.?
punaśchidreṣu triṣu śalākā yojyā lohaśalākāḥ kṣepyāḥ punastatrāpi chidreṣu hemapatrāṇi kaṇṭakavedhīni kanakapatrāṇi yojyānīti // (12) Par.?
evaṃvidhe pūrvaṃ nirmite yantre hemapatrāṇi sthāpya vidhūpyante // (13) Par.?
tato'gniṃ pradīpayet yantrādhastād yantrādhobhāge vahniṃ prajvālayet tadā tāni hemapatrāṇi kṛṣṇāni śyāmavarṇāni bhavanti // (14) Par.?
kasmāt dhūmopalepamātrāt dhūmaścāsāvupalepaśca dhūmopalepas tanmātrāt tatpramāṇāt // (15) Par.?
yenauṣadhena dhūpo niruktastenauṣadhenopalepaḥ kāryaḥ patreṣviti // (16) Par.?
punaḥ kiṃbhūtāni hemapatrāṇi rasendro jarati agnitāpitāni santi vahniyogāttaptāni kṛtāni // (17) Par.?
svarṇajāraṇamidaṃ gaditam // (18) Par.?
iti pañcabhiḥ ślokaiḥ kulakam // (19) Par.?
Duration=0.034837007522583 secs.