Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jātakarman, medhājanana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15159
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jātakāgni, medhājanana
cullyāṃ kapālamāropya vṛṣabhaśakṛtpiṇḍair jātakāgniṃ sādhayet // (1) Par.?
tam enam uttapanīyam ity udāharanti // (2) Par.?
tenaiva dhūpaṃ dadyāt // (3) Par.?
dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti // (4) Par.?
vacā pathyā hiraṇyaṃ madhu sarpiriti medhājananāni bhavanti // (5) Par.?
brāhmīghṛtaṃ payo vacādhikaṃ cāmananti // (6) Par.?
suvarṇaṃ darbheṇa baddhvāntardhāya ghṛtaṃ bhūr ṛca iti prāṅmukhaṃ prāśayati // (7) Par.?
nityaṃ sāyaṃ prātar evam ahar ahar hutvā medhāyai pāyayet // (8) Par.?
uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā yā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet // (9) Par.?
āpo haviṣṣv iti nyastamudakumbhaṃ śodhayitvā nityaṃ sāyaṃ prātar ādadhāti // (10) Par.?
tathaiva ghṛtaprāśanāntaṃ karma kṛtvā snātvaupāsananirharaṇādi karotītyeke // (11) Par.?
tṛtīye pañcame saptame navame cāhni śayanādikaṃ śodhayatīti // (12) Par.?
Duration=0.021426916122437 secs.