Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5418
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
śitāntaśikhare śakraḥ pārijātavane śubhe / (1.2) Par.?
tasya prācyāṃ kumudādrikūṭo'sau bahuvistaraḥ // (1.3) Par.?
aṣṭau purāṇyudīrṇāni dānavānāṃ dvijottamāḥ / (2.1) Par.?
suvarṇakoṭare puṇye rākṣasānāṃ mahātmanām // (2.2) Par.?
nīlakānāṃ purāṇyāhuraṣṭaṣaṣṭirdvijottamāḥ / (3.1) Par.?
mahānīle'pi śailendre purāṇi daśa pañca ca // (3.2) Par.?
hayānanānāṃ mukhyānāṃ kinnarāṇāṃ ca suvratāḥ / (4.1) Par.?
veṇusaudhe mahāśaile vidyādharapuratrayam // (4.2) Par.?
vaikuṇṭhe garuḍaḥ śrīmān karañje nīlalohitaḥ / (5.1) Par.?
vasudhāre vasūnāṃ tu nivāsaḥ parikīrtitaḥ // (5.2) Par.?
ratnadhāre girivare saptarṣīṇāṃ mahātmanām / (6.1) Par.?
saptasthānāni puṇyāni siddhāvāsayutāni ca // (6.2) Par.?
mahatprajāpateḥ sthānamekaśṛṅge nagottame / (7.1) Par.?
gajaśaile tu durgādyāḥ sumedhe vasavas tathā // (7.2) Par.?
ādityāś ca tathā rudrāḥ kṛtāvāsāstathāśvinau / (8.1) Par.?
aśītirdevapuryastu hemakakṣe nagottame // (8.2) Par.?
sunīle rakṣasāṃ vāsāḥ pañcakoṭiśatāni ca / (9.1) Par.?
pañcakūṭe purāṇyāsan pañcakoṭipramāṇataḥ // (9.2) Par.?
śataśṛṅge puraśataṃ yakṣāṇāmamitaujasām / (10.1) Par.?
tāmrābhe kādraveyāṇāṃ viśākhe tu guhasya vai // (10.2) Par.?
śvetodare muniśreṣṭhāḥ suparṇasya mahātmanaḥ / (11.1) Par.?
piśācake kuberasya harikūṭe harergṛham // (11.2) Par.?
kumude kiṃnarāvāsastvañjane cāraṇālayaḥ / (12.1) Par.?
kṛṣṇe gandharvanilayaḥ pāṇḍure purasaptakam // (12.2) Par.?
vidyādharāṇāṃ viprendrā viśvabhogasamanvitam / (13.1) Par.?
sahasraśikhare śaile daityānāmugrakarmaṇām // (13.2) Par.?
purāṇāṃ tu sahasrāṇi sapta śakrāriṇāṃ dvijāḥ / (14.1) Par.?
mukuṭe pannagāvāsaḥ puṣpaketau munīśvarāḥ // (14.2) Par.?
vaivasvatasya somasya vāyornāgādhipasya ca / (15.1) Par.?
takṣake caiva śailendre catvāryāyatanāni ca // (15.2) Par.?
brahmendraviṣṇurudrāṇāṃ guhasya ca mahātmanaḥ / (16.1) Par.?
kuberasya ca somasya tathānyeṣāṃ mahātmanām // (16.2) Par.?
santyāyatanamukhyāni maryādāparvateṣvapi / (17.1) Par.?
śrīkaṇṭhādriguhāvāsī sarvāvāsaḥ sahomayā // (17.2) Par.?
śrīkaṇṭhasyādhipatyaṃ vai sarvadeveśvarasya ca / (18.1) Par.?
aṇḍasyāsya pravṛttistu śrīkaṇṭhena na saṃśayaḥ // (18.2) Par.?
ananteśādayastvevaṃ pratyekaṃ cāṇḍapālakāḥ / (19.1) Par.?
cakravartina ityuktāstato vidyeśvarāstviha // (19.2) Par.?
śrīkaṇṭhādhiṣṭhitānyatra sthānāni ca samāsataḥ / (20.1) Par.?
maryādāparvateṣvadya śṛṇvantu pravadāmy aham // (20.2) Par.?
śrīkaṇṭhādhiṣṭhitaṃ viśvaṃ carācaramidaṃ jagat / (21.1) Par.?
kālāgniśivaparyantaṃ kathaṃ vakṣye savistaram // (21.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanavinyāsoddeśasthānavarṇanaṃ nāma pañcāśattamo 'dhyāyaḥ // (22.1) Par.?
Duration=0.19753313064575 secs.