Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5593
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
atha te sampravakṣyāmi hemadhenuvidhikramam / (1.2) Par.?
sarvapāpapraśamanaṃ grahadurbhikṣanāśanam // (1.3) Par.?
upasargapraśamanaṃ sarvavyādhinivāraṇam / (2.1) Par.?
niṣkāṇāṃ ca sahasreṇa suvarṇena tu kārayet // (2.2) Par.?
tadardhenāpi vā samyak tadardhārdhena vā punaḥ / (3.1) Par.?
śatena vā prakartavyā sarvarūpaguṇānvitā // (3.2) Par.?
gorūpaṃ sukhuraṃ divyaṃ sarvalakṣaṇasaṃyutam / (4.1) Par.?
khurāgre vinyasedvajraṃ śṛṅge vai padmarāgakam // (4.2) Par.?
bhruvormadhye nyaseddivyaṃ mauktikaṃ munisattamāḥ / (5.1) Par.?
vaiḍūryeṇa stanāḥ kāryā lāṅgūlaṃ nīlataḥ śubham // (5.2) Par.?
dantasthāne prakartavyaḥ puṣparāgaḥ suśobhanaḥ / (6.1) Par.?
paśuvatkārayitvā tu vatsaṃ kuryātsuśobhanam // (6.2) Par.?
suvarṇadaśaniṣkeṇa sarvaratnasuśobhitam / (7.1) Par.?
pūrvoktavedikāmadhye maṇḍalaṃ parikalpya tu // (7.2) Par.?
tanmadhye surabhiṃ sthāpya savatsāṃ sarvatattvavit / (8.1) Par.?
savatsāṃ surabhiṃ tatra vastrayugmena veṣṭayet // (8.2) Par.?
sampūjayed gāṃ gāyatryā savatsāṃ surabhiṃ punaḥ / (9.1) Par.?
athaikāgnividhānena homaṃ kuryādyathāvidhi // (9.2) Par.?
samidājyavidhānena pūrvavaccheṣamācaret / (10.1) Par.?
śivapūjā prakartavyā liṅgaṃ snāpya ghṛtādibhiḥ // (10.2) Par.?
gāmālabhya ca gāyatryā śivāyā dāpayecchubhām / (11.1) Par.?
dakṣiṇā ca prakartavyā triṃśanniṣkā mahāmate // (11.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge hemadhenudānavidhinirūpaṇaṃ nāma pañcatriṃśo 'dhyāyaḥ // (12.1) Par.?
Duration=0.072534084320068 secs.