Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5595
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
athātaḥ sampravakṣyāmi tiladhenuvidhikramam / (1.2) Par.?
pūrvoktamaṇḍape kuryācchivapūjāṃ tu paścime // (1.3) Par.?
tasyāgre madhyato bhūmau padmamālikhya śobhanam / (2.1) Par.?
vastrairācchāditaṃ padmaṃ tanmadhye vinyasecchubham // (2.2) Par.?
tilapuṣpaṃ tu kṛtvātha hemapadmaṃ vinikṣipet / (3.1) Par.?
triṃśanniṣkena kartavyaṃ tadardhārdhena vā punaḥ // (3.2) Par.?
pañcaniṣkeṇa kartavyaṃ tadardhārdhena vā punaḥ / (4.1) Par.?
tamārādhya vidhānena gandhapuṣpādibhiḥ kramāt // (4.2) Par.?
padmasyottaradigbhāge viprān ekādaśa nyaset / (5.1) Par.?
tānabhyarcya vidhānena gandhapuṣpādibhiḥ kramāt // (5.2) Par.?
ācchādanottarāsaṃgaṃ viprebhyo dāpayetkramāt / (6.1) Par.?
uṣṇīṣaṃ ca pradātavyaṃ kuṇḍale ca vibhūṣite // (6.2) Par.?
hemāṅgulīyakaṃ dattvā brāhmaṇebhyo vidhānataḥ / (7.1) Par.?
ekaṃ daśa ca vastrāṇi teṣāmagre prakīrya ca // (7.2) Par.?
teṣu vastreṣu niḥkṣipya tilādyāni pṛthakpṛthak / (8.1) Par.?
kāṃsyapātraṃ śatapalaṃ vibhidyaikādaśāṃśakam // (8.2) Par.?
ikṣudaṇḍaṃ ca dātavyaṃ brāhmaṇebhyo viśeṣataḥ / (9.1) Par.?
gośṛṅge tu hiraṇyena dviniṣkeṇa tu kārayet // (9.2) Par.?
rajatena tu kartavyāḥ khurā niṣkadvayena tu / (10.1) Par.?
evaṃ pṛthakpṛthag dattvā tattileṣu vinikṣipet // (10.2) Par.?
rudraikādaśamantraistu rudrebhyo dāpayettadā / (11.1) Par.?
padmasya pūrvadigbhāge viprāndvādaśa pūjitān // (11.2) Par.?
etenaiva tu mārgeṇa teṣu śraddhāsamanvitaḥ / (12.1) Par.?
dvādaśādityamantraiśca dāpayedevameva ca // (12.2) Par.?
pūrvavaddakṣiṇe bhāge viprānṣoḍaśa saṃsthitān / (13.1) Par.?
mūrtiṃ vighneśamantraiśca dāpayetpūrvavatpunaḥ // (13.2) Par.?
yajamānena kartavyaṃ sarvametadyathākramam / (14.1) Par.?
kevalaṃ rudradānaṃ vā ādityebhyo 'thavā punaḥ // (14.2) Par.?
mūrtyādīnāṃ ca vā deyaṃ yathāvibhavavistaram / (15.1) Par.?
padmaṃ vinyasya rājāsau śeṣaṃ vā kārayennṛpaḥ // (15.2) Par.?
dakṣiṇā ca pradātavyā pañcaniṣkeṇa bhūṣaṇam // (16.1) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge tiladhenudānavidhinirūpaṇaṃ nāma saptatriṃśo 'dhyāyaḥ // (17.1) Par.?
Duration=0.07994818687439 secs.