Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cremation, death rites, funeral rites, aurdhvadehika, pitṛmedha, śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10706
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āhitāgneś cet pūrvaṃ jāyā mriyeta tāṃ nirmanthyena dahet sāṃtapanena vā // (1) Par.?
śmaśānakṛtaṃ svakṛtam aniriṇam apasalavakrodakaṃ kṛtvā yatra vauṣadhayo jāyante tatra śarīraṃ dagdhvodakakaraṇāya yānty anavekṣamāṇāḥ // (2) Par.?
na vāhinīṣu kurvanti // (3) Par.?
teṣāṃ yo yaḥ paścāj jātaḥ sa so 'graṃ kuryāt // (4) Par.?
upakūlam // (5) Par.?
akūle kūpaṃ khātvā // (6) Par.?
savyahastasyānāmikayā sakṛd udakaṃ prohati pretasya nāmakaraṇena // (7) Par.?
vāhinīṣu ced udgrathya keśān nimajyaikāñjaliṃ dattvopasaṃgṛhya keśān ulmukasyāgnim ārabhetāgne śūkāhe pāpaṃ me 'pahateti // (8) Par.?
śamīm ārabheta śamy asi śamaya me pāpam iti // (9) Par.?
aśmānam ārabhetāśmāsi sthiro 'sy ahaṃ sthiro bhūyāsam iti // (10) Par.?
tūṣṇīṃ gomayam // (11) Par.?
kṛtodakaṃ dakṣiṇāmukham āsīnaṃ tam anugantāra upaviśanti // (12) Par.?
tān itaraḥ kalyāṇībhir vāgbhiḥ pratyāha // (13) Par.?
upāstamanavelāyāṃ grāmaṃ praviśanti // (14) Par.?
tāṃ rātrim ekamāṣeṇa vasanti śāntyā vā // (15) Par.?
śvo bhūte kṣīrodake saṃsṛjya śarīrāṇy avasiñcaty ajaśṛṅgeṇa gośṛṅgeṇa mṛṇmayena kośena vā // (16) Par.?
tṛtīyāyāṃ gandhauṣadhībhiḥ saṃsṛjya śamīśākhayā palāśaśākhayā vāsaṃhlādayan kumbhyām avadadhyāt // (17) Par.?
strī ced ghaṭa eva dadhyāt // (18) Par.?
catuṣpatham atītya mahāvṛkṣaṃ nadīṃ vā tīrtheṣu nikhanet // (19) Par.?
pretasya tṛtīyāyāṃ snāpayanty apāmārgeṇa mṛdā gomayena ca // (20) Par.?
vāsāṃsi prakṣālya daśarātram āsate // (21) Par.?
caturthyāṃ bhikṣām āvartayeran // (22) Par.?
tasya siddham agnaukaraṇam // (23) Par.?
kālaṃ ca yāvad ākāṅkṣeyur bhikṣayānusaṃtareyuḥ // (24) Par.?
ūrdhvaṃ daśarātrācchrāddhaṃ dadyuḥ // (25) Par.?
na dadyur ā śrāddhasya pradānāt // (26) Par.?
nakṣatreṣu niyamaḥ // (27) Par.?
maghāsv ekatāreṣu bharaṇīṣu ca pūrvasamayeṣu // (28) Par.?
na rohiṇyām uttareṣu dhruveṣu // (29) Par.?
brāhmaṇān havirarhān upaveśya tāṃstarpayitvaikavat piṇḍaṃ dadyāt // (30) Par.?
na cānv iti brūyāt // (31) Par.?
sarvaiḥ kāmais tarpayet // (32) Par.?
anugamanaṃ kṛtvā śeṣam anujñāpya pratyetya śeṣaṃ na prāśnīyāt // (33) Par.?
brāhmaṇān svasti vācya prāśnīyāt // (34) Par.?
Duration=0.085373163223267 secs.