Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4643
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam / (1.2) Par.?
śaṅkhacūḍasya nāmnā vai prasiddhaṃ bhūmimaṇḍale // (1.3) Par.?
śaṅkhacūḍaḥ svayaṃ tatra saṃsthitaḥ pāṇḍunandana / (2.1) Par.?
vainateyabhayātpārtha sukhadanarmadātaṭe // (2.2) Par.?
tatra tīrthe tu yo bhaktyā śucir bhūtvā samāhitaḥ / (3.1) Par.?
snāpayecchaṅkhacūḍaṃ tu kṣīrakṣaudreṇa sarpiṣā // (3.2) Par.?
rātrau jāgaraṇaṃ kuryād devasyāgre narādhipa / (4.1) Par.?
dadhibhaktena sampūjya brāhmaṇāñchaṃsitavratān / (4.2) Par.?
gopradāne dvijendro 'yaṃ sarvapāpakṣayaṃkaraḥ // (4.3) Par.?
tasmiṃstīrthe tu yaḥ pārtha sarpadaṣṭaṃ pratarpayet / (5.1) Par.?
sa yāti paramaṃ lokaṃ śaṅkarasya vaco yathā // (5.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śaṅkhacūḍatīrthamāhātmyavarṇanaṃ nāma pañcasaptatitamo 'dhyāyaḥ // (6.1) Par.?
Duration=0.020573854446411 secs.