Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cūḍākaraṇa, godāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13543
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
cūḍākaraṇa
tṛtīye varṣe cūḍākarma // (1.1) Par.?
āpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa / (2.1) Par.?
tattvā yāmi / (2.2) Par.?
tvaṃ no agne / (2.3) Par.?
sa tvaṃ no agne / (2.4) Par.?
tvamagne ayāsi / (2.5) Par.?
prajāpate / (2.6) Par.?
yadasya karmaṇo 'tyarīricam / (2.7) Par.?
iti ca atraike jayābhyātānānrāṣṭrabhṛta ityupajuhvati yathā purastāt / (2.8) Par.?
brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāpareṇāgniṃ prāṅmukhaḥ kumāra upaviśati // (2.9) Par.?
uttarato mātā brahmacārī vānaḍuhaṃ śakṛtpiṇḍaṃ dhārayati // (3.1) Par.?
tenāsya keśānpratigṛhṇāti // (4.1) Par.?
athoṣṇaśītā āpaḥ saṃsṛjati // (5.1) Par.?
śītāsūṣṇā ānīya / (6.1) Par.?
āpa undantu jīvasa iti dakṣiṇaṃ godānamunatti // (6.2) Par.?
oṣadhe trāyasvainam / (7.1) Par.?
ityūrdhvāgrāmoṣadhimantardadhāti // (7.2) Par.?
svadhite mainaṃ hiṃsīḥ / (8.1) Par.?
iti kṣureṇābhinidadhāti // (8.2) Par.?
devaśrūr etāni pravapa iti pravapati // (9.1) Par.?
evamitarānpradakṣiṇam // (10) Par.?
yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān / (11.1) Par.?
tena brahmāṇo vapatedamasya ūrjemaṃ rayyā varcasā saṃsṛjātha / (11.2) Par.?
iti paścāt / (11.3) Par.?
yena pūṣā bṛhaspateragnerindrasya cāyuṣe 'vapat / (11.4) Par.?
tena te 'haṃ vapāmyasāv ityuttarataḥ / (11.5) Par.?
yathā jyoksumanā asat / (11.6) Par.?
jyokca sūryaṃ dṛśa iti purastāt // (11.7) Par.?
uptvā yathocitaṃ cūḍāḥ kārayati yatharṣi vā // (12.1) Par.?
saṃyamya keśān / (13.1) Par.?
yatra pūṣā bṛhaspatiḥ savitā somo agniḥ / (13.2) Par.?
tebhyo nidhānaṃ bahudhā vyaicchannantarā dyāvāpṛthavī apaḥ suvaḥ / (13.3) Par.?
iti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati // (13.4) Par.?
yathāśraddhaṃ brāhmaṇāya dadāti // (14.1) Par.?
sarpiṣmantamodanaṃ nāpitāya // (15.1) Par.?
godāna
evaṃ vihitaṃ ṣoḍaśe varṣe godānakarma // (16.1) Par.?
saśikhaṃ vāpayate // (17.1) Par.?
śikhām atrāvaśinaṣṭītyekeṣām // (18.1) Par.?
agnigodāno vā bhavati // (19.1) Par.?
gurave gāṃ dadāti // (20.1) Par.?
Duration=0.054505825042725 secs.