Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1313
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nīrujo jantvādibhir anupadruto yaḥ palāśastasya śirasi chinne 'ntardvihastamātraṃ tatkṣataṃ suṣirīkṛtaṃ gambhīraṃ navairāmalakaiḥ pūraṇīyam // (1) Par.?
pūrṇaṃ yāvaddarbhairveṣṭitaṃ padminīkardamena lepitaṃ tata āraṇyair gomayair ādīpya nivāte svedayet // (2) Par.?
tāni cāmalakāni svinnāni kṣaudraghṛtayutāni tṛptyā puruṣaḥ khādet / (3.1) Par.?
paścāddugdhaṃ kvathitaṃ bahu pibet // (3.2) Par.?
tenaiva ca dugdhena māsamekaṃ varteta // (4) Par.?
indravajrā // (5) Par.?
rasāyanavidhau yānyuktāni kṣārādīni varjyāni tāni parihartavyāni yatnena // (6) Par.?
hastenāpi śiśiraṃ jalaṃ na sparśayitavyam // (7) Par.?
tato'sya rasāyanavidhātur ekādaśe 'hni vyatikrānte keśādayaḥ patanti // (8) Par.?
tato'lpakaireva dinai rūpavāṃstaruṇīviṣaya akṣayaśaktigajasamānasāmarthya utkṛṣṭamedhādir asau bhavati // (9) Par.?
varṣasahasrajīvī ca // (10) Par.?
upajātī vṛtte // (11) Par.?
Duration=0.023900032043457 secs.