Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aṣṭakā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12463
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āśvayujīṃ rudrāya pāyasaḥ // (1) Par.?
mā nastoka iti juhuyāt // (2) Par.?
payasyavanayedājyaṃ tatpṛṣātakam // (3) Par.?
tenābhyāgatā gā ukṣed ā no mitrāvaruṇeti // (4) Par.?
vatsāṃśca mātṛbhiḥ saha vāsayet tāṃ rātrim // (5) Par.?
navayajñe pāyasa aindrāgnaḥ // (6) Par.?
śatāyudhāyeti catasṛbhirājyaṃ juhuyād upariṣṭāt // (7) Par.?
agniḥ prāśnātviti ca // (8) Par.?
tasya śeṣaṃ prāśnīyuryāvanta upetāḥ // (9) Par.?
upastīryāpo dvirnavasyāvadyet // (10) Par.?
trirbhṛgūṇām // (11) Par.?
apāṃ copariṣṭāt // (12) Par.?
bhadrānna ity asaṃkhādya pragiret tristriḥ // (13) Par.?
etam u tyamiti vā yavānām // (14) Par.?
amo 'sīti mukhyān prāṇānabhimṛśet // (15) Par.?
āgrahāyaṇakarma śrāvaṇena vyākhyātam // (16) Par.?
namaḥ pṛthivyā iti na japet // (17) Par.?
pradoṣe pāyasasya juhuyāt prathameti // (18) Par.?
nyañcau pāṇī kṛtvā pratikṣatra iti japet // (19) Par.?
paścādagneḥ svastaram udagagraistṛṇair udakpravaṇam āstīrya tasminnāstaraṇe gṛhapatirāste // (20) Par.?
anupūrvamitare // (21) Par.?
anantarā bhāryā putrāśca // (22) Par.?
nyañcau pāṇī kṛtvā syoneti gṛhapatirjapet // (23) Par.?
samāptāyāṃ dakṣiṇaiḥ pārśvaiḥ saṃviśeyus tristrirabhyātmamāvṛtya // (24) Par.?
svastyayanāni kuryuḥ // (25) Par.?
tato yathārthaṃ syāt // (26) Par.?
ūrdhvam āgrahāyaṇyās tisrastāmisrāṣṭamyo 'ṣṭakā ityācakṣate // (27) Par.?
tāsu sthālīpākāḥ // (28) Par.?
aṣṭau cāpūpāḥ prathamāyām // (29) Par.?
tān aparivartayan kapāle śrapayet // (30) Par.?
uttamāyāṃ śākamanvāhārye // (31) Par.?
aṣṭakāyai svāheti juhuyāt // (32) Par.?
Duration=0.045022964477539 secs.