Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): arghya, samāvartana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7747
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaitad aparaṃ tūṣṇīm eva tīrthe snātvā tūṣṇīṃ samidham ādadhāti // (1.1) Par.?
yatrāsmā apacitiṃ kurvanti tat kūrca upaviśati yathāpurastāt // (2.1) Par.?
evam uttarābhyāṃ yathāliṅgaṃ rājā sthapatiś ca // (3.1) Par.?
āpaḥ pādyā iti prāha // (4.1) Par.?
uttarayābhimantrya dakṣiṇaṃ pādaṃ pūrvaṃ brāhmaṇāya prayacchet savyaṃ śūdrāya // (5.1) Par.?
prakṣālayitāram upaspṛśyottareṇa yajuṣātmānaṃ pratyabhimṛśet // (6.1) Par.?
kūrcābhyāṃ parigṛhya mṛnmayenārhaṇīyā āpa iti prāha // (7.1) Par.?
uttarayābhimantryāñjalāv ekadeśa ānīyamāna uttaraṃ yajur japet // (8.1) Par.?
śeṣaṃ purastān ninīyamānam uttarayānumantrayate // (9.1) Par.?
dadhi madhv iti saṃsṛjya kāṃsyena varṣīyasā pidhāya kūrcābhyāṃ parigṛhya madhuparka iti prāha // (10.1) Par.?
trivṛtam eke ghṛtaṃ ca // (11.1) Par.?
pāṅktam eke dhānāḥ saktūṃś ca // (12.1) Par.?
uttarābhyām abhimantrya yajurbhyām apa ācāmati purastād upariṣṭāc cottarayā triḥ prāśyānukampyāya prayacchet // (13.1) Par.?
pratigṛhyaiva rājā sthapatir vā purohitāya // (14.1) Par.?
gaur iti gāṃ prāha // (15.1) Par.?
uttarayābhimantrya tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena vā palāśaparṇenottarayā juhoti // (16.1) Par.?
yady utsṛjed upāṃśūttarāṃ japitvom utsṛjatety uccaiḥ // (17.1) Par.?
annaṃ proktam upāṃśūttarair abhimantryoṃ kalpayatety uccaiḥ // (18.1) Par.?
ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarād upatiṣṭhadbhya etat kāryam // (19.1) Par.?
sakṛt pravaktre citrāya // (20.1) Par.?
Duration=0.0728759765625 secs.