Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4939
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha kṛṣṭīlakṣaṇamāha rūpyamiti // (1) Par.?
jātarūpyaṃ suvarṇam // (2) Par.?
ādiśabdena mākṣikahiṅgulādiparigrahaḥ // (3) Par.?
tairmāritaṃ punaḥ punaḥ pañcamitrasaṃskāreṇa prakṛtyavasthāpannaṃ kṛtam // (4) Par.?
evaṃ saptavāraṃ daśavāraṃ votthāpitasvarṇatāraṃ ca krameṇa hemakṛṣṭī tārakṛṣṭī cābhidhīyate // (5) Par.?
rasagandhādiyogena malavyapohanād ujjvalam utkṛṣṭaṃ sārūpyaṃ svarṇaṃ tāraṃ cetyarthaḥ // (6) Par.?
tāṃ svarṇakṛṣṭīṃ drute hīnavarṇasvarṇe kṣipet // (7) Par.?
tena kṣepeṇa varṇo na hīyate tatsvarṇaṃ hīnavarṇaṃ na dṛśyate // (8) Par.?
pūrṇavarṇaṃ dṛśyata ityarthaḥ // (9) Par.?
evameva hīnavarṇatāre tārakṛṣṭyāḥ kṣepeṇāpi tāraṃ pūrṇavarṇaṃ bhavatītyartho'pi bodhyaḥ // (10) Par.?
kṛtaṃ kalpitaṃ saṃskṛtam ityarthaḥ // (11) Par.?
bījaṃ śuddhaṃ svarṇotpādakaṃ lohadhātvādipāradasya pītavarṇatvakaraṃ bhavet // (12) Par.?
rasahṛdaye'ṣṭamāvabodhe pāradasya kṛṣṭimapi pūjyapādā udājahruḥ // (13) Par.?
Duration=0.04076099395752 secs.