Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4852
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atheṣṭikāyantraṃ lakṣayati nidhāya vartulāmiti // (1) Par.?
mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam // (2) Par.?
iṣṭikayā pāradasya yantraṇād etadyantram iṣṭikāyantranāmnā kathitam // (3) Par.?
tena nirdhūmagandhakajāraṇaṃ kuryāt // (4) Par.?
jīrṇe ca gandhake pārado raktavarṇo bhavet // (5) Par.?
atra drutapārade gandhakajāraṇāyāṃ gartāsye vastrācchādanaṃ vastropari gandhakaṃ ca dadyāditi vidhikramaḥ // (6) Par.?
yatra tu baddhasya rasasya gandhakajāraṇā kartavyā syāttadā tu pāradaṃ vastreṇa baddhvā tasyādhastād upariṣṭācca gandhakaṃ dattvā jārayedityanukto'pi viśeṣo bodhyaḥ // (7) Par.?
Duration=0.038552045822144 secs.