Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): māsiśrāddha, śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15784
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu / (1.1) Par.?
atra pitaro yathābhāgaṃ mandadhvam ity uktvā parāṅ āvartate // (1.2) Par.?
oṣmaṇo vyāvṛta upāste // (2.1) Par.?
vyāvṛtta ūṣmaṇy abhiparyāvartate 'vyāvṛtte vā // (3.1) Par.?
amīmadanta pitaraḥ somyā ity abhiparyāvṛtya namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyāsam ityantena // (4.1) Par.?
adbhiḥ pātraṃ prakṣālya pūrayitvā prasavyaṃ triḥ pariṣiñcati putrān pautrān abhitarpayantīr āpo madhumatīr imāḥ / (5.1) Par.?
svadhāṃ pitṛbhyo amṛtaṃ duhānā āpo devīr ubhayāṃs tarpayantu / (5.2) Par.?
ūrjaṃ vahantīḥ kṣīram udakaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ nadīr imā udanvatīr vetasvinīḥ sutīrthyā amuṣmin loka upa vaḥ kṣarantu / (5.3) Par.?
ūrjasvatīḥ payasvatīr madhunā ghṛtena svadhā stha tarpayata me pitṝn / (5.4) Par.?
ity apratīkṣam etya // (5.5) Par.?
Duration=0.046501159667969 secs.