Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): arghya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15793
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāsmā arghyamiti vedayate // (1.1) Par.?
tad etenaiva pratimantrya virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti pratigṛhya ninayati / (2.1) Par.?
samudraṃ vaḥ prahiṇomi svāṃ yonim apigacchata / (2.2) Par.?
acchidraḥ prajayā bhūyāsaṃ mā parāseci mat paya iti // (2.3) Par.?
athāsmā ācamanīyam iti vedayate // (3.1) Par.?
ācāmaty amṛtopastaraṇam asīti // (4.1) Par.?
ācāntodakāyāthāsmai madhuparka iti vedayate // (5.1) Par.?
tat pratimantrayate yan madhuno madhavyaṃ paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyena parameṇānnādyena rūpeṇa paramo 'nnādo madhavyo bhūyāsam iti // (6.1) Par.?
pratigṛhya prāśnāti trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti // (7.1) Par.?
bhūr bhuvaḥ suvar iti trir ācamyātha rātaye prayacchati svayaṃ vā sarvaṃ prāśnāti // (8.1) Par.?
athāsmā ācamanīyam iti vedayate // (9.1) Par.?
ācāmaty amṛtāpidhānam asīti // (10.1) Par.?
ācāntodakāyāthāsmai gaur iti vedayate // (11.1) Par.?
tāṃ pratimantrayate gaur asy apahatapāpmāpa pāpmānaṃ jahi pāpmānaṃ mama cāmuṣya ca jahi dviṣantaṃ hanīthā mama dviṣaṃ kuruteti // (12.1) Par.?
Duration=0.02390718460083 secs.