Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15816
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
catvāriṃśatam aṣṭau caturviṃśatir eva vā sarvadaiva brahmacaryaṃ grahaṇāntaṃ vā // (1.1) Par.?
varṣāṇi dvādaśāvarārdhyam ity aparam // (2.1) Par.?
saṃvatsaram etad vrataṃ caret // (3.1) Par.?
saṃvatsare paryavete 'gner upasamādhānādyājyabhāgānte yan ma ātmano mindābhūt punar agniś cakṣur adād iti dve mindāhutī juhoti // (4.1) Par.?
pūrvavat pradhānāhutīr hutvā vratapatibhya ādhāpayati / (5.1) Par.?
agne vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāhā / (5.2) Par.?
vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti // (5.3) Par.?
upaniṣatsūpaniṣadbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti // (6.1) Par.?
cittaṃ ca cittiś ceti jayādi pratipadyate // (7.1) Par.?
pariṣecanāntaṃ kṛtvāthainaṃ vratānte 'dhyāpayate śrāvayate vā mahā hotāra upaniṣada iti // (8.1) Par.?
saṃtiṣṭhate vratādeśavisarjane saṃtiṣṭhate vratādeśavisarjane // (9.1) Par.?
Duration=0.035390853881836 secs.