Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1970
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
truṭilavanimeṣamuhūrtādeḥ pratyayasya jñānasyārtho nimittaṃ yaḥ sa kālaḥ // (1) Par.?
sa muhūrtamāste praharaṃ bhrāmyati ityādipratītir ajasraparivartino yasmād bhavati sa māyāta utpannaḥ paśutvena malena yuktam ātmānaṃ kalayan kāla ityucyate // (2) Par.?
yad āhuḥ / (3.1) Par.?
jalayantrabhramāvegasadṛśībhiḥ pravṛttibhiḥ / (3.2) Par.?
sa kālaḥ kalayaṃstāvatkālākhyāṃ labhate tataḥ // (3.3) Par.?
iti // (4) Par.?
kīdṛśaṃ paśuṃ kalayannityāha ā samutthānānniyatyā niyataṃ niyateḥ samutthānaṃ svakāraṇād abhivyaktiḥ tata ārabhya yāvat saṃhāramasau paśuṃ karmajanite sukhaduḥkhopabhoge niyacchati // (5) Par.?
na cāyaṃ kālasya vyāpārastasya kalanamātra eva caritārthatvāt // (6) Par.?
atra parā śaṅkā // (7) Par.?
Duration=0.021754026412964 secs.