Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5736
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dīptāṃśor ādityasya saṃbandhinyo gāvo dīdhitayo vo yuṣmākaṃ prītiṃ sukhamutpādayantu janayantu // (1) Par.?
kiṃbhūtāḥ // (2) Par.?
dattānandāḥ datto vitīrṇa ānando yābhistāḥ // (3) Par.?
kāsām // (4) Par.?
prajānāṃ lokānām // (5) Par.?
kaiḥ kṛtvā // (6) Par.?
payobhirjalaiḥ // (7) Par.?
samucitasamayākṛṣṭasṛṣṭaiḥ samucito yogyaḥ samayaḥ kālastatrākṛṣṭasṛṣṭaiḥ // (8) Par.?
bhūyo'pi viśeṣyante pūrvāhṇe viprakīrṇāḥ ahnaḥ pūrvo bhāgastatra vikṣiptāḥ // (9) Par.?
kva // (10) Par.?
diśi diśi sarvāsu dikṣu // (11) Par.?
viramatyahni yāti divase'stamanasamaye saṃhārabhājaḥ saṃhṛtimāśritāḥ // (12) Par.?
punarapi kiṃbhūtāḥ / (13.1) Par.?
dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvaḥ // (13.2) Par.?
dīrghaṃ ca tadduḥkhaṃ ca tasya prabhava utpattisthānaṃ sa cāsau bhavaśca saṃsārastasmād bhayaṃ tad evodanvān samudras tasmād uttāras tatra nāvo yānapātrāṇi // (14) Par.?
pāvanānāṃ pāvakānāṃ param utkṛṣṭam // (15) Par.?
kiṃbhūtāṃ prītim // (16) Par.?
aparimitāmaparyantām // (17) Par.?
gāva iti śliṣṭametadabhinnam // (18) Par.?
gāvo dhenavaścocyante // (19) Par.?
tā api payobhirdugdhaiḥ samucitasamayākṛṣṭasṛṣṭaiḥ prajānāṃ dattānandā bhavanti // (20) Par.?
pūrvāhṇe pratyuṣasi viprakīrṇā bhavanti // (21) Par.?
ahno'vasāne saṃhārabhājaḥ // (22) Par.?
dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvaśca dattāḥ satyaḥ sadyaḥ // (23) Par.?
tadīyaiḥ payobhirviprāgnitarpaṇair lokāḥ saṃsāraṃ tarantītyāgamavidaḥ // (24) Par.?
Duration=0.081241846084595 secs.