Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7327
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Guarding against princes
rakṣito rājā rājyaṃ rakṣatyāsannebhyaḥ parebhyaśca pūrvaṃ dārebhyaḥ putrebhyaśca // (1.1) Par.?
dārarakṣaṇaṃ niśāntapraṇidhau vakṣyāmaḥ // (2.1) Par.?
putrarakṣaṇaṃ tu // (3.1) Par.?
janmaprabhṛti rājaputrān rakṣet // (4.1) Par.?
karkaṭakasadharmāṇo hi janakabhakṣā rājaputrāḥ // (5.1) Par.?
teṣām ajātasnehe pitaryupāṃśudaṇḍaḥ śreyān iti bhāradvājaḥ // (6.1) Par.?
nṛśaṃsam aduṣṭavadhaḥ kṣatrabījavināśaśca iti viśālākṣaḥ // (7.1) Par.?
tasmād ekasthānāvarodhaḥ śreyān iti // (8.1) Par.?
ahibhayam etad iti pārāśarāḥ // (9.1) Par.?
kumāro hi vikramabhayān māṃ pitāvaruṇaddhi iti jñātvā tam evāṅke kuryāt // (10.1) Par.?
tasmād antapāladurge vāsaḥ śreyān iti // (11.1) Par.?
aurabhraṃ bhayam etad iti piśunaḥ // (12.1) Par.?
pratyāpatter hi tad eva kāraṇaṃ jñātvāntapālasakhaḥ syāt // (13.1) Par.?
tasmāt svaviṣayād apakṛṣṭe sāmantadurge vāsaḥ śreyān iti // (14.1) Par.?
vatsasthānam etad iti kauṇapadantaḥ // (15.1) Par.?
vatseneva hi dhenuṃ pitaram asya sāmanto duhyāt // (16.1) Par.?
tasmān mātṛbandhuṣu vāsaḥ śreyān iti // (17.1) Par.?
dhvajasthānam etad iti vātavyādhiḥ // (18.1) Par.?
tena hi dhvajenāditikauśikavad asya mātṛbāndhavā bhikṣeran // (19.1) Par.?
tasmād grāmyasukheṣvenam avasṛjet // (20.1) Par.?
sukhoparuddhā hi putrāḥ pitaraṃ nābhidruhyanti iti // (21.1) Par.?
jīvanmaraṇam etad iti kauṭilyaḥ // (22.1) Par.?
kāṣṭham iva ghuṇajagdhaṃ rājakulam avinītaputram abhiyuktamātraṃ bhajyeta // (23.1) Par.?
tasmād ṛtumatyāṃ mahiṣyām ṛtvijaścarum aindrābārhaspatyaṃ nirvapeyuḥ // (24.1) Par.?
āpannasattvāyāḥ kaumārabhṛtyo garbhabharmaṇi prasave ca viyateta // (25.1) Par.?
prajātāyāḥ putrasaṃskāraṃ purohitaḥ kuryāt // (26.1) Par.?
samarthaṃ tadvido vinayeyuḥ // (27.1) Par.?
sattriṇām ekaścainaṃ mṛgayādyūtamadyastrībhiḥ pralobhayet pitari vikramya rājyaṃ gṛhāṇa iti // (28.1) Par.?
tam anyaḥ sattrī pratiṣedhayet ityāmbhīyāḥ // (29.1) Par.?
mahādoṣam abuddhabodhanam iti kauṭilyaḥ // (30.1) Par.?
navaṃ hi dravyaṃ yena yenārthajātenopadihyate tat tad ācūṣati // (31.1) Par.?
evam ayaṃ navabuddhir yad yad ucyate tat tatśāstropadeśam ivābhijānāti // (32.1) Par.?
tasmād dharmyam arthyaṃ cāsyopadiśen nādharmyam anarthyaṃ ca // (33.1) Par.?
sattriṇastvenaṃ tava smaḥ iti vadantaḥ pālayeyuḥ // (34.1) Par.?
yauvanotsekāt parastrīṣu manaḥ kurvāṇam āryāvyañjanābhiḥ strībhir amedhyābhiḥ śūnyāgāreṣu rātrāv udvejayeyuḥ // (35.1) Par.?
madyakāmaṃ yogapānenodvejayeyuḥ // (36.1) Par.?
dyūtakāmaṃ kāpaṭikair udvejayeyuḥ // (37.1) Par.?
mṛgayākāmaṃ pratirodhakavyañjanaistrāsayeyuḥ // (38.1) Par.?
pitari vikramabuddhiṃ tathā ityanupraviśya bhedayeyuḥ aprārthanīyo rājā vipanne ghātaḥ sampanne narakapātaḥ saṃkrośaḥ prajābhir ekaloṣṭavadhaśca iti // (39.1) Par.?
virāgaṃ vedayeyuḥ // (40.1) Par.?
priyam ekaputraṃ badhnīyāt // (41.1) Par.?
bahuputraḥ pratyantam anyaviṣayaṃ vā preṣayed yatra garbhaḥ paṇyaṃ ḍimbo vā na bhavet // (42.1) Par.?
ātmasampannaṃ saināpatye yauvarājye vā sthāpayet // (43.1) Par.?
buddhimānāhāryabuddhir durbuddhir iti putraviśeṣāḥ // (44.1) Par.?
śiṣyamāṇo dharmārthāv upalabhate cānutiṣṭhati ca buddhimān // (45.1) Par.?
upalabhamāno nānutiṣṭhatyāhāryabuddhiḥ // (46.1) Par.?
apāyanityo dharmārthadveṣī ceti durbuddhiḥ // (47.1) Par.?
sa yadyekaputraḥ putrotpattāvasya prayateta // (48.1) Par.?
putrikāputrān utpādayed vā // (49.1) Par.?
vṛddhastu vyādhito vā rājā mātṛbandhukulyaguṇavatsāmantānām anyatamena kṣetre bījam utpādayet // (50.1) Par.?
na caikaputram avinītaṃ rājye sthāpayet // (51.1) Par.?
bahūnām ekasaṃrodhaḥ pitā putrahito bhavet / (52.1) Par.?
anyatrāpada aiśvaryaṃ jyeṣṭhabhāgi tu pūjyate // (52.2) Par.?
kulasya vā bhaved rājyaṃ kulasaṃgho hi durjayaḥ / (53.1) Par.?
arājavyasanābādhaḥ śaśvad āvasati kṣitim // (53.2) Par.?
Duration=0.093042135238647 secs.