UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7327
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
Guarding against princes
rakṣito rājā rājyaṃ rakṣatyāsannebhyaḥ parebhyaśca pūrvaṃ dārebhyaḥ putrebhyaśca // (1.1)
Par.?
dārarakṣaṇaṃ niśāntapraṇidhau vakṣyāmaḥ // (2.1)
Par.?
putrarakṣaṇaṃ tu // (3.1)
Par.?
janmaprabhṛti rājaputrān rakṣet // (4.1)
Par.?
karkaṭakasadharmāṇo hi janakabhakṣā rājaputrāḥ // (5.1)
Par.?
teṣām ajātasnehe pitaryupāṃśudaṇḍaḥ śreyān iti bhāradvājaḥ // (6.1)
Par.?
nṛśaṃsam aduṣṭavadhaḥ kṣatrabījavināśaśca iti viśālākṣaḥ // (7.1)
Par.?
tasmād ekasthānāvarodhaḥ śreyān iti // (8.1)
Par.?
ahibhayam etad iti pārāśarāḥ // (9.1)
Par.?
kumāro hi vikramabhayān māṃ pitāvaruṇaddhi iti jñātvā tam evāṅke kuryāt // (10.1)
Par.?
tasmād antapāladurge vāsaḥ śreyān iti // (11.1)
Par.?
aurabhraṃ bhayam etad iti piśunaḥ // (12.1)
Par.?
pratyāpatter hi tad eva kāraṇaṃ jñātvāntapālasakhaḥ syāt // (13.1)
Par.?
tasmāt svaviṣayād apakṛṣṭe sāmantadurge vāsaḥ śreyān iti // (14.1)
Par.?
vatsasthānam etad iti kauṇapadantaḥ // (15.1)
Par.?
vatseneva hi dhenuṃ pitaram asya sāmanto duhyāt // (16.1)
Par.?
tasmān mātṛbandhuṣu vāsaḥ śreyān iti // (17.1)
Par.?
dhvajasthānam etad iti vātavyādhiḥ // (18.1)
Par.?
tena hi dhvajenāditikauśikavad asya mātṛbāndhavā bhikṣeran // (19.1)
Par.?
tasmād grāmyasukheṣvenam avasṛjet // (20.1)
Par.?
sukhoparuddhā hi putrāḥ pitaraṃ nābhidruhyanti iti // (21.1)
Par.?
jīvanmaraṇam etad iti kauṭilyaḥ // (22.1)
Par.?
kāṣṭham iva ghuṇajagdhaṃ rājakulam avinītaputram abhiyuktamātraṃ bhajyeta // (23.1)
Par.?
tasmād ṛtumatyāṃ mahiṣyām ṛtvijaścarum aindrābārhaspatyaṃ nirvapeyuḥ // (24.1)
Par.?
āpannasattvāyāḥ kaumārabhṛtyo garbhabharmaṇi prasave ca viyateta // (25.1)
Par.?
prajātāyāḥ putrasaṃskāraṃ purohitaḥ kuryāt // (26.1)
Par.?
samarthaṃ tadvido vinayeyuḥ // (27.1)
Par.?
sattriṇām ekaścainaṃ mṛgayādyūtamadyastrībhiḥ pralobhayet pitari vikramya rājyaṃ gṛhāṇa iti // (28.1)
Par.?
tam anyaḥ sattrī pratiṣedhayet ityāmbhīyāḥ // (29.1)
Par.?
mahādoṣam abuddhabodhanam iti kauṭilyaḥ // (30.1)
Par.?
navaṃ hi dravyaṃ yena yenārthajātenopadihyate tat tad ācūṣati // (31.1)
Par.?
evam ayaṃ navabuddhir yad yad ucyate tat tatśāstropadeśam ivābhijānāti // (32.1)
Par.?
tasmād dharmyam arthyaṃ cāsyopadiśen nādharmyam anarthyaṃ ca // (33.1)
Par.?
sattriṇastvenaṃ tava smaḥ iti vadantaḥ pālayeyuḥ // (34.1)
Par.?
yauvanotsekāt parastrīṣu manaḥ kurvāṇam āryāvyañjanābhiḥ strībhir amedhyābhiḥ śūnyāgāreṣu rātrāv udvejayeyuḥ // (35.1)
Par.?
madyakāmaṃ yogapānenodvejayeyuḥ // (36.1)
Par.?
dyūtakāmaṃ kāpaṭikair udvejayeyuḥ // (37.1)
Par.?
mṛgayākāmaṃ pratirodhakavyañjanaistrāsayeyuḥ // (38.1)
Par.?
pitari vikramabuddhiṃ tathā ityanupraviśya bhedayeyuḥ aprārthanīyo rājā vipanne ghātaḥ sampanne narakapātaḥ saṃkrośaḥ prajābhir ekaloṣṭavadhaśca iti // (39.1)
Par.?
virāgaṃ vedayeyuḥ // (40.1)
Par.?
priyam ekaputraṃ badhnīyāt // (41.1)
Par.?
bahuputraḥ pratyantam anyaviṣayaṃ vā preṣayed yatra garbhaḥ paṇyaṃ ḍimbo vā na bhavet // (42.1)
Par.?
ātmasampannaṃ saināpatye yauvarājye vā sthāpayet // (43.1)
Par.?
buddhimānāhāryabuddhir durbuddhir iti putraviśeṣāḥ // (44.1)
Par.?
śiṣyamāṇo dharmārthāv upalabhate cānutiṣṭhati ca buddhimān // (45.1)
Par.?
upalabhamāno nānutiṣṭhatyāhāryabuddhiḥ // (46.1)
Par.?
apāyanityo dharmārthadveṣī ceti durbuddhiḥ // (47.1)
Par.?
sa yadyekaputraḥ putrotpattāvasya prayateta // (48.1)
Par.?
putrikāputrān utpādayed vā // (49.1)
Par.?
vṛddhastu vyādhito vā rājā mātṛbandhukulyaguṇavatsāmantānām anyatamena kṣetre bījam utpādayet // (50.1)
Par.?
na caikaputram avinītaṃ rājye sthāpayet // (51.1)
Par.?
bahūnām ekasaṃrodhaḥ pitā putrahito bhavet / (52.1)
Par.?
anyatrāpada aiśvaryaṃ jyeṣṭhabhāgi tu pūjyate // (52.2)
Par.?
kulasya vā bhaved rājyaṃ kulasaṃgho hi durjayaḥ / (53.1) Par.?
arājavyasanābādhaḥ śaśvad āvasati kṣitim // (53.2)
Par.?
Duration=0.093042135238647 secs.