Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (handing over the) daṇḍa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13591
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto daṇḍaniyamāḥ // (1) Par.?
nāntarā gamanaṃ kuryād ātmano daṇḍasya // (2) Par.?
atha ced daṇḍamekhalopavītānām anyatamad viśīryeta chidyeta vā tasya tat prāyaścittaṃ yad udvāhe rathasya // (3) Par.?
mekhalā ced asaṃdheyā bhavaty anyāṃ kṛtvānumantrayate // (4) Par.?
medhyāmedhyavibhāgajñe devi goptri sarasvati / (5.1) Par.?
mekhale 'skannam acchinnaṃ saṃtanuṣva vrataṃ mama / (5.2) Par.?
tvam agne vratabhṛcchucir agne devān ihāvaha / (5.3) Par.?
upa yajñaṃ haviś ca naḥ / (5.4) Par.?
vratāni bibhrad vratapā adābhyo bhavā no dūto ajaraḥ suvīraḥ / (5.5) Par.?
dadhad ratnāni sumṛᄆīko agne gopāya no jīvase jātaveda iti // (5.6) Par.?
upavītaṃ ca daṇḍe badhnāti // (6) Par.?
tad apy etat // (7) Par.?
yajñopavītaṃ daṇḍaṃ ca mekhalām ajinaṃ tathā / (8.1) Par.?
juhuyād apsu vrate pūrṇe vāruṇyarcā rasena vā // (8.2) Par.?
Duration=0.043819904327393 secs.