Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Administration, Customs and taxes, Economy, Trade

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7296
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Director of trade
paṇyādhyakṣaḥ sthalajalajānāṃ nānāvidhānāṃ paṇyānāṃ sthalapathavāripathopayātānāṃ sāraphalgvarghāntaraṃ priyāpriyatāṃ ca vidyāt tathā vikṣepasaṃkṣepakrayavikrayaprayogakālān // (1.1) Par.?
yacca paṇyaṃ pracuraṃ syāt tad ekīkṛtyārgham āropayet // (2.1) Par.?
prāpte 'rghe vārghāntaraṃ kārayet // (3.1) Par.?
svabhūmijānāṃ rājapaṇyānām ekamukhaṃ vyavahāraṃ sthāpayet parabhūmijānām anekamukham // (4.1) Par.?
ubhayaṃ ca prajānām anugraheṇa vikrāpayet // (5.1) Par.?
sthūlam api ca lābhaṃ prajānām aupaghātikaṃ vārayet // (6.1) Par.?
ajasrapaṇyānāṃ kāloparodhaṃ saṃkuladoṣaṃ vā notpādayet // (7.1) Par.?
bahumukhaṃ vā rājapaṇyaṃ vaidehakāḥ kṛtārghaṃ vikrīṇīran // (8.1) Par.?
chedānurūpaṃ ca vaidharaṇaṃ dadyuḥ // (9.1) Par.?
ṣoḍaśabhāgo mānavyājī viṃśatibhāgastulāmānam gaṇyapaṇyānām ekādaśabhāgaḥ // (10.1) Par.?
parabhūmijaṃ paṇyam anugraheṇāvāhayet // (11.1) Par.?
nāvikasārthavāhebhyaśca parihāram āyatikṣamaṃ dadyāt // (12.1) Par.?
anabhiyogaś cārtheṣvāgantūnām anyatra sabhyopakāribhyaḥ // (13.1) Par.?
paṇyādhiṣṭhātāraḥ paṇyamūlyam ekamukhaṃ kāṣṭhadroṇyām ekacchidrāpidhānāyāṃ nidadhyuḥ // (14.1) Par.?
ahnaścāṣṭame bhāge paṇyādhyakṣasyārpayeyuḥ idaṃ vikrītam idaṃ śeṣam iti // (15.1) Par.?
tulāmānabhāṇḍaṃ cārpayeyuḥ // (16.1) Par.?
iti svaviṣaye vyākhyātam // (17.1) Par.?
paraviṣaye tu paṇyapratipaṇyayor arghaṃ mūlyaṃ cāgamayya śulkavartanyātivāhikagulmataradeyabhaktabhāgavyayaśuddham udayaṃ paśyet // (18.1) Par.?
asaty udaye bhāṇḍanirvahaṇena paṇyapratipaṇyānayanena vā lābhaṃ paśyet // (19.1) Par.?
tataḥ sārapādena sthalavyavahāram adhvanā kṣemeṇa prayojayet // (20.1) Par.?
aṭavyantapālapurarāṣṭramukhyaiśca pratisaṃsargaṃ gacched anugrahārtham // (21.1) Par.?
āpadi sāram ātmānaṃ vā mokṣayet // (22.1) Par.?
ātmano vā bhūmiṃ prāptaḥ sarvadeyaviśuddhaṃ vyavahareta // (23.1) Par.?
vāripathe vā yānabhāgakapathyadanapaṇyapratipaṇyārghapramāṇayātrākālabhayapratīkārapaṇyapattanacāritrāṇy upalabheta // (24.1) Par.?
nadīpathe ca vijñāya vyavahāraṃ caritrataḥ / (25.1) Par.?
yato lābhastato gacched alābhaṃ parivarjayet // (25.2) Par.?
Duration=0.044430017471313 secs.