Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jātakarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15391
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
putre jāte varaṃ dadāti // (1.1) Par.?
araṇibhyām agniṃ mathitvā tasminn āyuṣyahomāñjuhoti // (2.1) Par.?
agner āyur asīty anuvākena pratyṛcaṃ pratiparyāyam ekaviṃśatim ājyāhutīr juhoti // (3.1) Par.?
ājyaśeṣe dadhimadhvapo hiraṇyaśakalenopahatya triḥ prāśāpayati // (4.1) Par.?
aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava / (5.1) Par.?
vedo vai putranāmāsi sa jīva śaradaḥ śatam / (5.2) Par.?
iti prādeśenādhyadhi pratimukhaṃ pradakṣiṇaṃ sarvato 'bhyuddiśati // (5.3) Par.?
palāśasya madhyamaparṇaṃ praveṣṭya tenāsya karṇayor japet / (6.1) Par.?
bhūs te dadāmīti dakṣiṇe bhuvas te dadāmīti savye svaste dadāmīti dakṣiṇe bhūr bhuvaḥ svas te dadāmīti savye // (6.2) Par.?
iṣaṃ pinvorjaṃ pinveti stanau prakṣālya pradhāpayet // (7.1) Par.?
Duration=0.036849975585938 secs.