Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5865
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iha satām apy arthānām atidūrād anupalabdhir dṛṣṭā / (1.1) Par.?
yathā deśāntarasthānāṃ caitramaitraviṣṇumitrāṇām / (1.2) Par.?
sāmīpyāt / (1.3) Par.?
yathā cakṣuṣo 'ñjanānupalabdhiḥ / (1.4) Par.?
indriyābhighātāt / (1.5) Par.?
yathā badhirāndhayoḥ śabdarūpānupalabdhiḥ / (1.6) Par.?
mano'navasthānāt / (1.7) Par.?
yathā vyagracittaḥ samyakkathitam api nāvadhārayati / (1.8) Par.?
saukṣmyāt / (1.9) Par.?
yathā dhūmoṣmajalanīhāraparamāṇavo gaganagatā nopalabhyante / (1.10) Par.?
vyavadhānāt / (1.11) Par.?
yathā kuḍyena pihitaṃ vastu nopalabhyate / (1.12) Par.?
abhibhavāt / (1.13) Par.?
yathā sūryatejasābhibhūtā grahanakṣatratārakādayo nopalabhyante / (1.14) Par.?
samānābhihārāt / (1.15) Par.?
yathā mudgarāśau mudgaḥ kṣiptaḥ kuvalayāmalakamadhye kuvalayāmalake kṣipte kapotamadhye kapoto nopalabhyante samānadravyamadhyāhṛtatvāt / (1.16) Par.?
evam aṣṭadhānupalabdhiḥ satām arthānām iha dṛṣṭā / (1.17) Par.?
evam cāsti kim abhyupagamyate pradhānapuruṣayor etayor vānupalabdhiḥ kena hetunā kena copalabdhis tad ucyate // (1.18) Par.?
Duration=0.035592079162598 secs.