Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5904
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasmācca viparyāsāt / (1.1) Par.?
tasmācca yathoktatraiguṇyaviparyāsād viparyayānnirguṇaḥ puruṣo vivekī bhoktetyādiguṇānāṃ puruṣasya yo viparyāsa uktastasmāt / (1.2) Par.?
sattvarajastamaḥsu kartṛbhūteṣu sākṣitvaṃ siddhaṃ puruṣasyeti / (1.3) Par.?
yo 'yam adhikṛto bahutvaṃ prati / (1.4) Par.?
guṇā eva kartāraḥ pravartante / (1.5) Par.?
sākṣī nāpi pravartate nāpi nivartata eva / (1.6) Par.?
kiṃ cānyat kaivalyam / (1.7) Par.?
kevalabhāvaḥ kaivalyam anyatvam ityarthaḥ / (1.8) Par.?
triguṇebhyaḥ kevalo 'nyaḥ / (1.9) Par.?
mādhyasthyaṃ madhyasthabhāvaḥ / (1.10) Par.?
parivrājakavan madhyasthaḥ puruṣaḥ / (1.11) Par.?
yathā kaścit parivrājako grāmīṇeṣu karṣaṇārtheṣu pravṛtteṣu kevalo madhyasthaḥ puruṣo 'pyeṣu guṇeṣu vartamāneṣu na pravartate / (1.12) Par.?
tasmād draṣṭṛtvam akartṛbhāvaśca / (1.13) Par.?
yasmānmadhyasthas tasmād draṣṭā tasmād akartā puruṣasteṣāṃ karmaṇām iti / (1.14) Par.?
sattvarajastamāṃsi trayo guṇāḥ karmakartṛbhāvena pravartante na puruṣaḥ / (1.15) Par.?
evaṃ puruṣasyāstitvaṃ ca siddham / (1.16) Par.?
yasmād akartā puruṣastat katham adhyavasāyaṃ karoti / (1.17) Par.?
dharmaṃ kariṣyāmyadharmaṃ na kariṣyāmīti / (1.18) Par.?
ataḥ kartā bhavati / (1.19) Par.?
na ca kartā puruṣaḥ / (1.20) Par.?
evam ubhayathā doṣaḥ syād iti / (1.21) Par.?
ata ucyate // (1.22) Par.?
Duration=0.077869892120361 secs.