Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5907
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prakṛtiḥ pradhānaṃ brahmāvyaktaṃ bahudhātmakaṃ māyeti paryāyāḥ / (1.1) Par.?
aliṅgasya prakṛteḥ sakāśānmahān utpadyate / (1.2) Par.?
mahān buddhir āsurī matiḥ khyātir jñānam iti prajñāparyāyair utpadyate / (1.3) Par.?
tasmācca mahato 'haṃkāra utpadyate / (1.4) Par.?
ahaṃkāro bhūtādir vaikṛtas taijaso 'bhimāna iti paryāyāḥ / (1.5) Par.?
tasmād gaṇaśca ṣoḍaśakaḥ / (1.6) Par.?
tasmād ahaṃkārāt ṣoḍaśakaḥ ṣoḍaśakasvarūpo gaṇa utpadyate / (1.7) Par.?
sa yathā pañca tanmātrāṇi śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātram iti / (1.8) Par.?
tata ekādaśendriyāṇi / (1.9) Par.?
śrotraṃ tvak cakṣuṣī jihvā ghrāṇam iti pañca buddhīndriyāṇi / (1.10) Par.?
vākpāṇipādapāyūpasthāḥ pañca karmendriyāṇi / (1.11) Par.?
ubhayātmakam ekādaśaṃ manaḥ / (1.12) Par.?
eṣa ṣoḍaśako gaṇo 'haṃkārād utpadyate / (1.13) Par.?
kiṃca pañcabhyaḥ pañca bhūtāni / (1.14) Par.?
tasmāt ṣoḍaśakād gaṇāt pañcabhyas tanmātrebhyaḥ sakāśāt pañca vai mahābhūtānyutpadyante / (1.15) Par.?
yad uktaṃ śabdatanmātrād ākāśaṃ sparśatanmātrād vāyū rūpatanmātrāt tejo rasatanmātrād āpo gandhatanmātrāt pṛthivī / (1.16) Par.?
evaṃ pañcabhyaḥ paramāṇubhyaḥ pañca mahābhūtāny utpadyante / (1.17) Par.?
yad uktam / (1.18) Par.?
vyaktāvyaktajñavijñānānmokṣa iti / (1.19) Par.?
tatra mahadādibhūtāntaṃ trayoviṃśatibhedaṃ vyākhyātam / (1.20) Par.?
avyaktam api bhedānāṃ parimāṇād ityādinā vyākhyātam / (1.21) Par.?
puruṣo 'pi saṃghātaparārthatvād ityādibhir hetubhir vyākhyātaḥ / (1.22) Par.?
evam etāni pañcaviṃśatitattvāni / (1.23) Par.?
yas tais trailokyaṃ vyāptaṃ jānāti / (1.24) Par.?
tasya bhāvo 'stitvaṃ tattvam / (1.25) Par.?
yathoktam / (1.26) Par.?
pañcaviṃśatitattvajño yatra kutrāśrame rataḥ / (1.27) Par.?
jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ // (1.28) Par.?
tāni yathā prakṛtiḥ puruṣo buddhir ahaṃkāraḥ pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānīti pañcaviṃśatitattvāni / (2.1) Par.?
tatroktaṃ prakṛter mahān utpadyate / (2.2) Par.?
tasya kiṃ lakṣaṇam / (2.3) Par.?
etad āha // (2.4) Par.?
Duration=0.054932117462158 secs.